कुत्र यामे स्तेन आगमिष्यतीति चेद् गृहस्थो ज्ञातुम् अशक्ष्यत्, तर्हि जागरित्वा तं सन्धिं कर्त्तितुम् अवारयिष्यत् तद् जानीत।
मत्ती 14:25 - सत्यवेदः। Sanskrit NT in Devanagari तदा स यामिन्याश्चतुर्थप्रहरे पद्भ्यां व्रजन् तेषामन्तिकं गतवान्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা স যামিন্যাশ্চতুৰ্থপ্ৰহৰে পদ্ভ্যাং ৱ্ৰজন্ তেষামন্তিকং গতৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা স যামিন্যাশ্চতুর্থপ্রহরে পদ্ভ্যাং ৱ্রজন্ তেষামন্তিকং গতৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ သ ယာမိနျာၑ္စတုရ္ထပြဟရေ ပဒ္ဘျာံ ဝြဇန် တေၐာမန္တိကံ ဂတဝါန်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA sa yAminyAzcaturthapraharE padbhyAM vrajan tESAmantikaM gatavAn| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા સ યામિન્યાશ્ચતુર્થપ્રહરે પદ્ભ્યાં વ્રજન્ તેષામન્તિકં ગતવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA sa yAminyAzcaturthaprahare padbhyAM vrajan teSAmantikaM gatavAn| |
कुत्र यामे स्तेन आगमिष्यतीति चेद् गृहस्थो ज्ञातुम् अशक्ष्यत्, तर्हि जागरित्वा तं सन्धिं कर्त्तितुम् अवारयिष्यत् तद् जानीत।
गृहपतिः सायंकाले निशीथे वा तृतीययामे वा प्रातःकाले वा कदागमिष्यति तद् यूयं न जानीथ;
अथ सम्मुखवातवहनात् शिष्या नावं वाहयित्वा परिश्रान्ता इति ज्ञात्वा स निशाचतुर्थयामे सिन्धूपरि पद्भ्यां व्रजन् तेषां समीपमेत्य तेषामग्रे यातुम् उद्यतः।
ततस्ते वाहयित्वा द्वित्रान् क्रोशान् गताः पश्चाद् यीशुं जलधेरुपरि पद्भ्यां व्रजन्तं नौकान्तिकम् आगच्छन्तं विलोक्य त्रासयुक्ता अभवन्
स स्वकरेण विस्तीर्णमेकं क्षूद्रग्रन्थं धारयति, दक्षिणचरणेन समुद्रे वामचरणेन च स्थले तिष्ठति।
अपरं समुद्रमेदिन्योस्तिष्ठन् यो दूतो मया दृष्टः स गगनं प्रति स्वदक्षिणकरमुत्थाप्य
अपरं स्वर्गाद् यस्य रवो मयाश्रावि स पुन र्मां सम्भाष्यावदत् त्वं गत्वा समुद्रमेदिन्योस्तिष्ठतो दूतस्य करात् तं विस्तीर्णं क्षुद्रग्रन्थं गृहाण,