Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 14:24 - सत्यवेदः। Sanskrit NT in Devanagari

24 किन्तु तदानीं सम्मुखवातत्वात् सरित्पते र्मध्ये तरङ्गैस्तरणिर्दोलायमानाभवत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 কিন্তু তদানীং সম্মুখৱাতৎৱাৎ সৰিৎপতে ৰ্মধ্যে তৰঙ্গৈস্তৰণিৰ্দোলাযমানাভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 কিন্তু তদানীং সম্মুখৱাতৎৱাৎ সরিৎপতে র্মধ্যে তরঙ্গৈস্তরণির্দোলাযমানাভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ကိန္တု တဒါနီံ သမ္မုခဝါတတွာတ် သရိတ္ပတေ ရ္မဓျေ တရင်္ဂဲသ္တရဏိရ္ဒောလာယမာနာဘဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 kintu tadAnIM sammukhavAtatvAt saritpatE rmadhyE taraggaistaraNirdOlAyamAnAbhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

24 કિન્તુ તદાનીં સમ્મુખવાતત્વાત્ સરિત્પતે ર્મધ્યે તરઙ્ગૈસ્તરણિર્દોલાયમાનાભવત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

24 kintu tadAnIM sammukhavAtatvAt saritpate rmadhye taraGgaistaraNirdolAyamAnAbhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 14:24
6 अन्तरसन्दर्भाः  

पश्चात् सागरस्य मध्यं तेषु गतेषु तादृशः प्रबलो झञ्भ्शनिल उदतिष्ठत्, येन महातरङ्ग उत्थाय तरणिं छादितवान्, किन्तु स निद्रित आसीत्।


अथ सम्मुखवातवहनात् शिष्या नावं वाहयित्वा परिश्रान्ता इति ज्ञात्वा स निशाचतुर्थयामे सिन्धूपरि पद्भ्यां व्रजन् तेषां समीपमेत्य तेषामग्रे यातुम् उद्यतः।


तदा प्रबलपवनवहनात् सागरे महातरङ्गो भवितुम् आरेभे।


स स्वयं साधु र्विश्वासेन पवित्रेणात्मना च परिपूर्णः सन् गनोनिष्टया प्रभावास्थां कर्त्तुं सर्व्वान् उपदिष्टवान् तेन प्रभोः शिष्या अनेके बभूवुः।


तस्मात् पोते मोचिते सति सम्मुखवायोः सम्भवाद् वयं कुप्रोपद्वीपस्य तीरसमीपेन गतवन्तः।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्