पश्चात् सागरस्य मध्यं तेषु गतेषु तादृशः प्रबलो झञ्भ्शनिल उदतिष्ठत्, येन महातरङ्ग उत्थाय तरणिं छादितवान्, किन्तु स निद्रित आसीत्।
मत्ती 14:24 - सत्यवेदः। Sanskrit NT in Devanagari किन्तु तदानीं सम्मुखवातत्वात् सरित्पते र्मध्ये तरङ्गैस्तरणिर्दोलायमानाभवत्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু তদানীং সম্মুখৱাতৎৱাৎ সৰিৎপতে ৰ্মধ্যে তৰঙ্গৈস্তৰণিৰ্দোলাযমানাভৱৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু তদানীং সম্মুখৱাতৎৱাৎ সরিৎপতে র্মধ্যে তরঙ্গৈস্তরণির্দোলাযমানাভৱৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု တဒါနီံ သမ္မုခဝါတတွာတ် သရိတ္ပတေ ရ္မဓျေ တရင်္ဂဲသ္တရဏိရ္ဒောလာယမာနာဘဝတ်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu tadAnIM sammukhavAtatvAt saritpatE rmadhyE taraggaistaraNirdOlAyamAnAbhavat| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ તદાનીં સમ્મુખવાતત્વાત્ સરિત્પતે ર્મધ્યે તરઙ્ગૈસ્તરણિર્દોલાયમાનાભવત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu tadAnIM sammukhavAtatvAt saritpate rmadhye taraGgaistaraNirdolAyamAnAbhavat| |
पश्चात् सागरस्य मध्यं तेषु गतेषु तादृशः प्रबलो झञ्भ्शनिल उदतिष्ठत्, येन महातरङ्ग उत्थाय तरणिं छादितवान्, किन्तु स निद्रित आसीत्।
अथ सम्मुखवातवहनात् शिष्या नावं वाहयित्वा परिश्रान्ता इति ज्ञात्वा स निशाचतुर्थयामे सिन्धूपरि पद्भ्यां व्रजन् तेषां समीपमेत्य तेषामग्रे यातुम् उद्यतः।
स स्वयं साधु र्विश्वासेन पवित्रेणात्मना च परिपूर्णः सन् गनोनिष्टया प्रभावास्थां कर्त्तुं सर्व्वान् उपदिष्टवान् तेन प्रभोः शिष्या अनेके बभूवुः।
तस्मात् पोते मोचिते सति सम्मुखवायोः सम्भवाद् वयं कुप्रोपद्वीपस्य तीरसमीपेन गतवन्तः।