ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 12:41 - सत्यवेदः। Sanskrit NT in Devanagari

अपरं नीनिवीया मानवा विचारदिन एतद्वंशीयानां प्रतिकूलम् उत्थाय तान् दोषिणः करिष्यन्ति, यस्मात्ते यूनस उपदेशात् मनांसि परावर्त्तयाञ्चक्रिरे, किन्त्वत्र यूनसोपि गुरुतर एक आस्ते।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অপৰং নীনিৱীযা মানৱা ৱিচাৰদিন এতদ্ৱংশীযানাং প্ৰতিকূলম্ উত্থায তান্ দোষিণঃ কৰিষ্যন্তি, যস্মাত্তে যূনস উপদেশাৎ মনাংসি পৰাৱৰ্ত্তযাঞ্চক্ৰিৰে, কিন্ত্ৱত্ৰ যূনসোপি গুৰুতৰ এক আস্তে|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অপরং নীনিৱীযা মানৱা ৱিচারদিন এতদ্ৱংশীযানাং প্রতিকূলম্ উত্থায তান্ দোষিণঃ করিষ্যন্তি, যস্মাত্তে যূনস উপদেশাৎ মনাংসি পরাৱর্ত্তযাঞ্চক্রিরে, কিন্ত্ৱত্র যূনসোপি গুরুতর এক আস্তে|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အပရံ နီနိဝီယာ မာနဝါ ဝိစာရဒိန ဧတဒွံၑီယာနာံ ပြတိကူလမ် ဥတ္ထာယ တာန် ဒေါၐိဏး ကရိၐျန္တိ, ယသ္မာတ္တေ ယူနသ ဥပဒေၑာတ် မနာံသိ ပရာဝရ္တ္တယာဉ္စကြိရေ, ကိန္တွတြ ယူနသောပိ ဂုရုတရ ဧက အာသ္တေ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

aparaM nInivIyA mAnavA vicAradina EtadvaMzIyAnAM pratikUlam utthAya tAn dOSiNaH kariSyanti, yasmAttE yUnasa upadEzAt manAMsi parAvarttayAnjcakrirE, kintvatra yUnasOpi gurutara Eka AstE|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અપરં નીનિવીયા માનવા વિચારદિન એતદ્વંશીયાનાં પ્રતિકૂલમ્ ઉત્થાય તાન્ દોષિણઃ કરિષ્યન્તિ, યસ્માત્તે યૂનસ ઉપદેશાત્ મનાંસિ પરાવર્ત્તયાઞ્ચક્રિરે, કિન્ત્વત્ર યૂનસોપિ ગુરુતર એક આસ્તે|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

aparaM nInivIyA mAnavA vicAradina etadvaMzIyAnAM pratikUlam utthAya tAn doSiNaH kariSyanti, yasmAtte yUnasa upadezAt manAMsi parAvarttayAJcakrire, kintvatra yUnasopi gurutara eka Aste|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 12:41
20 अन्तरसन्दर्भाः  

तदा स प्रत्युक्तवान्, दुष्टो व्यभिचारी च वंशो लक्ष्म मृगयते, किन्तु भविष्यद्वादिनो यूनसो लक्ष्म विहायान्यत् किमपि लक्ष्म ते न प्रदर्शयिष्यन्ते।


पुनश्च दक्षिणदेशीया राज्ञी विचारदिन एतद्वंशीयानां प्रतिकूलमुत्थाय तान् दोषिणः करिष्यति यतः सा राज्ञी सुलेमनो विद्यायाः कथां श्रोतुं मेदिन्याः सीम्न आगच्छत्, किन्तु सुलेमनोपि गुरुतर एको जनोऽत्र आस्ते।


ततस्ते तत् स्थानं प्रविश्य निवसन्ति, तेन तस्य मनुजस्य शेषदशा पूर्व्वदशातोतीवाशुभा भवति, एतेषां दुष्टवंश्यानामपि तथैव घटिष्यते।


युष्मानहं वदामि, अत्र स्थाने मन्दिरादपि गरीयान् एक आस्ते।


एतत्कालस्य दुष्टो व्यभिचारी च वंशो लक्ष्म गवेषयति, किन्तु यूनसो भविष्यद्वादिनो लक्ष्म विनान्यत् किमपि लक्ष्म तान् न दर्शयिय्यते। तदानीं स तान् विहाय प्रतस्थे।


तदा यीशुः कथितवान् रे अविश्वासिनः, रे विपथगामिनः, पुनः कतिकालान् अहं युष्माकं सन्निधौ स्थास्यामि? कतिकालान् वा युष्मान् सहिष्ये? तमत्र ममान्तिकमानयत।


अहं युष्मान्त तथ्यं वदामि, विद्यमानेऽस्मिन् पुरुषे सर्व्वे वर्त्तिष्यन्ते।


अपरञ्च विचारसमये नीनिवीयलोका अपि वर्त्तमानकालिकानां लोकानां वैपरीत्येन प्रोत्थाय तान् दोषिणः करिष्यन्ति, यतो हेतोस्ते यूनसो वाक्यात् चित्तानि परिवर्त्तयामासुः किन्तु पश्यत यूनसोतिगुरुतर एको जनोऽस्मिन् स्थाने विद्यते।


य ऊर्ध्वादागच्छत् स सर्व्वेषां मुख्यो यश्च संसाराद् उदपद्यत स सांसारिकः संसारीयां कथाञ्च कथयति यस्तु स्वर्गादागच्छत् स सर्व्वेषां मुख्यः।


योस्मभ्यम् इममन्धूं ददौ, यस्य च परिजना गोमेषादयश्च सर्व्वेऽस्य प्रहेः पानीयं पपुरेतादृशो योस्माकं पूर्व्वपुरुषो याकूब् तस्मादपि भवान् महान् किं?


किन्तु लब्धशास्त्रश्छिन्नत्वक् च त्वं यदि व्यवस्थालङ्घनं करोषि तर्हि व्यवस्थापालकाः स्वाभाविकाच्छिन्नत्वचो लोकास्त्वां किं न दूषयिष्यन्ति?


अपरं तदानीं यान्यदृश्यान्यासन् तानीश्वरेणादिष्टः सन् नोहो विश्वासेन भीत्वा स्वपरिजनानां रक्षार्थं पोतं निर्म्मितवान् तेन च जगज्जनानां दोषान् दर्शितवान् विश्वासात् लभ्यस्य पुण्यस्याधिकारी बभूव च।