Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 4:12 - सत्यवेदः। Sanskrit NT in Devanagari

12 योस्मभ्यम् इममन्धूं ददौ, यस्य च परिजना गोमेषादयश्च सर्व्वेऽस्य प्रहेः पानीयं पपुरेतादृशो योस्माकं पूर्व्वपुरुषो याकूब् तस्मादपि भवान् महान् किं?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 যোস্মভ্যম্ ইমমন্ধূং দদৌ, যস্য চ পৰিজনা গোমেষাদযশ্চ সৰ্ৱ্ৱেঽস্য প্ৰহেঃ পানীযং পপুৰেতাদৃশো যোস্মাকং পূৰ্ৱ্ৱপুৰুষো যাকূব্ তস্মাদপি ভৱান্ মহান্ কিং?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 যোস্মভ্যম্ ইমমন্ধূং দদৌ, যস্য চ পরিজনা গোমেষাদযশ্চ সর্ৱ্ৱেঽস্য প্রহেঃ পানীযং পপুরেতাদৃশো যোস্মাকং পূর্ৱ্ৱপুরুষো যাকূব্ তস্মাদপি ভৱান্ মহান্ কিং?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ယောသ္မဘျမ် ဣမမန္ဓူံ ဒဒေါ်, ယသျ စ ပရိဇနာ ဂေါမေၐာဒယၑ္စ သရွွေ'သျ ပြဟေး ပါနီယံ ပပုရေတာဒၖၑော ယောသ္မာကံ ပူရွွပုရုၐော ယာကူဗ် တသ္မာဒပိ ဘဝါန် မဟာန် ကိံ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 yOsmabhyam imamandhUM dadau, yasya ca parijanA gOmESAdayazca sarvvE'sya prahEH pAnIyaM papurEtAdRzO yOsmAkaM pUrvvapuruSO yAkUb tasmAdapi bhavAn mahAn kiM?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 યોસ્મભ્યમ્ ઇમમન્ધૂં દદૌ, યસ્ય ચ પરિજના ગોમેષાદયશ્ચ સર્વ્વેઽસ્ય પ્રહેઃ પાનીયં પપુરેતાદૃશો યોસ્માકં પૂર્વ્વપુરુષો યાકૂબ્ તસ્માદપિ ભવાન્ મહાન્ કિં?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

12 yosmabhyam imamandhUM dadau, yasya ca parijanA gomeSAdayazca sarvve'sya praheH pAnIyaM papuretAdRzo yosmAkaM pUrvvapuruSo yAkUb tasmAdapi bhavAn mahAn kiM?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 4:12
8 अन्तरसन्दर्भाः  

पुनश्च दक्षिणदेशीया राज्ञी विचारदिन एतद्वंशीयानां प्रतिकूलमुत्थाय तान् दोषिणः करिष्यति यतः सा राज्ञी सुलेमनो विद्यायाः कथां श्रोतुं मेदिन्याः सीम्न आगच्छत्, किन्तु सुलेमनोपि गुरुतर एको जनोऽत्र आस्ते।


ततो यीशुरकथयद् इदं पानीयं सः पिवति स पुनस्तृषार्त्तो भविष्यति,


अस्माकं पितृलोका एतस्मिन् शिलोच्चयेऽभजन्त, किन्तु भवद्भिरुच्यते यिरूशालम् नगरे भजनयोग्यं स्थानमास्ते।


याकूब् निजपुत्राय यूषफे यां भूमिम् अददात् तत्समीपस्थायि शोमिरोणप्रदेशस्य सुखार् नाम्ना विख्यातस्य नगरस्य सन्निधावुपास्थात्।


तत्र याकूबः प्रहिरासीत्; तदा द्वितीययामवेलायां जातायां स मार्गे श्रमापन्नस्तस्य प्रहेः पार्श्वे उपाविशत्।


तर्हि त्वं किम् अस्माकं पूर्व्वपुरुषाद् इब्राहीमोपि महान्? यस्मात् सोपि मृतः भविष्यद्वादिनोपि मृताः त्वं स्वं कं पुमांसं मनुषे?


परिवाराच्च यद्वत् तत्स्थापयितुरधिकं गौरवं भवति तद्वत् मूससोऽयं बहुतरगौरवस्य योग्यो भवति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्