Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 12:41 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

41 aparaM nInivIyA mAnavA vicAradina EtadvaMzIyAnAM pratikUlam utthAya tAn dOSiNaH kariSyanti, yasmAttE yUnasa upadEzAt manAMsi parAvarttayAnjcakrirE, kintvatra yUnasOpi gurutara Eka AstE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

41 अपरं नीनिवीया मानवा विचारदिन एतद्वंशीयानां प्रतिकूलम् उत्थाय तान् दोषिणः करिष्यन्ति, यस्मात्ते यूनस उपदेशात् मनांसि परावर्त्तयाञ्चक्रिरे, किन्त्वत्र यूनसोपि गुरुतर एक आस्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

41 অপৰং নীনিৱীযা মানৱা ৱিচাৰদিন এতদ্ৱংশীযানাং প্ৰতিকূলম্ উত্থায তান্ দোষিণঃ কৰিষ্যন্তি, যস্মাত্তে যূনস উপদেশাৎ মনাংসি পৰাৱৰ্ত্তযাঞ্চক্ৰিৰে, কিন্ত্ৱত্ৰ যূনসোপি গুৰুতৰ এক আস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

41 অপরং নীনিৱীযা মানৱা ৱিচারদিন এতদ্ৱংশীযানাং প্রতিকূলম্ উত্থায তান্ দোষিণঃ করিষ্যন্তি, যস্মাত্তে যূনস উপদেশাৎ মনাংসি পরাৱর্ত্তযাঞ্চক্রিরে, কিন্ত্ৱত্র যূনসোপি গুরুতর এক আস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

41 အပရံ နီနိဝီယာ မာနဝါ ဝိစာရဒိန ဧတဒွံၑီယာနာံ ပြတိကူလမ် ဥတ္ထာယ တာန် ဒေါၐိဏး ကရိၐျန္တိ, ယသ္မာတ္တေ ယူနသ ဥပဒေၑာတ် မနာံသိ ပရာဝရ္တ္တယာဉ္စကြိရေ, ကိန္တွတြ ယူနသောပိ ဂုရုတရ ဧက အာသ္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

41 અપરં નીનિવીયા માનવા વિચારદિન એતદ્વંશીયાનાં પ્રતિકૂલમ્ ઉત્થાય તાન્ દોષિણઃ કરિષ્યન્તિ, યસ્માત્તે યૂનસ ઉપદેશાત્ મનાંસિ પરાવર્ત્તયાઞ્ચક્રિરે, કિન્ત્વત્ર યૂનસોપિ ગુરુતર એક આસ્તે|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

41 aparaM nInivIyA mAnavA vicAradina etadvaMzIyAnAM pratikUlam utthAya tAn doSiNaH kariSyanti, yasmAtte yUnasa upadezAt manAMsi parAvarttayAJcakrire, kintvatra yUnasopi gurutara eka Aste|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 12:41
20 अन्तरसन्दर्भाः  

tadA sa pratyuktavAn, duSTO vyabhicArI ca vaMzO lakSma mRgayatE, kintu bhaviSyadvAdinO yUnasO lakSma vihAyAnyat kimapi lakSma tE na pradarzayiSyantE|


punazca dakSiNadEzIyA rAjnjI vicAradina EtadvaMzIyAnAM pratikUlamutthAya tAn dOSiNaH kariSyati yataH sA rAjnjI sulEmanO vidyAyAH kathAM zrOtuM mEdinyAH sImna Agacchat, kintu sulEmanOpi gurutara EkO janO'tra AstE|


tatastE tat sthAnaM pravizya nivasanti, tEna tasya manujasya zESadazA pUrvvadazAtOtIvAzubhA bhavati, EtESAM duSTavaMzyAnAmapi tathaiva ghaTiSyatE|


yuSmAnahaM vadAmi, atra sthAnE mandirAdapi garIyAn Eka AstE|


EtatkAlasya duSTO vyabhicArI ca vaMzO lakSma gavESayati, kintu yUnasO bhaviSyadvAdinO lakSma vinAnyat kimapi lakSma tAn na darzayiyyatE| tadAnIM sa tAn vihAya pratasthE|


tadA yIzuH kathitavAn rE avizvAsinaH, rE vipathagAminaH, punaH katikAlAn ahaM yuSmAkaM sannidhau sthAsyAmi? katikAlAn vA yuSmAn sahiSyE? tamatra mamAntikamAnayata|


ahaM yuSmAnta tathyaM vadAmi, vidyamAnE'smin puruSE sarvvE varttiSyantE|


aparanjca vicArasamayE nInivIyalOkA api varttamAnakAlikAnAM lOkAnAM vaiparItyEna prOtthAya tAn dOSiNaH kariSyanti, yatO hEtOstE yUnasO vAkyAt cittAni parivarttayAmAsuH kintu pazyata yUnasOtigurutara EkO janO'smin sthAnE vidyatE|


ya UrdhvAdAgacchat sa sarvvESAM mukhyO yazca saMsArAd udapadyata sa sAMsArikaH saMsArIyAM kathAnjca kathayati yastu svargAdAgacchat sa sarvvESAM mukhyaH|


yOsmabhyam imamandhUM dadau, yasya ca parijanA gOmESAdayazca sarvvE'sya prahEH pAnIyaM papurEtAdRzO yOsmAkaM pUrvvapuruSO yAkUb tasmAdapi bhavAn mahAn kiM?


kintu labdhazAstrazchinnatvak ca tvaM yadi vyavasthAlagghanaM karOSi tarhi vyavasthApAlakAH svAbhAvikAcchinnatvacO lOkAstvAM kiM na dUSayiSyanti?


aparaM tadAnIM yAnyadRzyAnyAsan tAnIzvarENAdiSTaH san nOhO vizvAsEna bhItvA svaparijanAnAM rakSArthaM pOtaM nirmmitavAn tEna ca jagajjanAnAM dOSAn darzitavAn vizvAsAt labhyasya puNyasyAdhikArI babhUva ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्