मत्ती 11:1 - सत्यवेदः। Sanskrit NT in Devanagari इत्थं यीशुः स्वद्वादशशिष्याणामाज्ञापनं समाप्य पुरे पुर उपदेष्टुं सुसंवादं प्रचारयितुं तत्स्थानात् प्रतस्थे। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ইত্থং যীশুঃ স্ৱদ্ৱাদশশিষ্যাণামাজ্ঞাপনং সমাপ্য পুৰে পুৰ উপদেষ্টুং সুসংৱাদং প্ৰচাৰযিতুং তৎস্থানাৎ প্ৰতস্থে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ইত্থং যীশুঃ স্ৱদ্ৱাদশশিষ্যাণামাজ্ঞাপনং সমাপ্য পুরে পুর উপদেষ্টুং সুসংৱাদং প্রচারযিতুং তৎস্থানাৎ প্রতস্থে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဣတ္ထံ ယီၑုး သွဒွါဒၑၑိၐျာဏာမာဇ္ဉာပနံ သမာပျ ပုရေ ပုရ ဥပဒေၐ္ဋုံ သုသံဝါဒံ ပြစာရယိတုံ တတ္သ္ထာနာတ် ပြတသ္ထေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script itthaM yIzuH svadvAdazaziSyANAmAjnjApanaM samApya purE pura upadESTuM susaMvAdaM pracArayituM tatsthAnAt pratasthE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઇત્થં યીશુઃ સ્વદ્વાદશશિષ્યાણામાજ્ઞાપનં સમાપ્ય પુરે પુર ઉપદેષ્ટું સુસંવાદં પ્રચારયિતું તત્સ્થાનાત્ પ્રતસ્થે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script itthaM yIzuH svadvAdazaziSyANAmAjJApanaM samApya pure pura upadeSTuM susaMvAdaM pracArayituM tatsthAnAt pratasthe| |
अनन्तरं भजनभवने समुपदिशन् राज्यस्य सुसंवादं प्रचारयन् मनुजानां सर्व्वप्रकारान् रोगान् सर्व्वप्रकारपीडाश्च शमयन् यीशुः कृत्स्नं गालील्देशं भ्रमितुम् आरभत।
ततः परं यीशुस्तेषां भजनभवन उपदिशन् राज्यस्य सुसंवादं प्रचारयन् लोकानां यस्य य आमयो या च पीडासीत्, तान् शमयन् शमयंश्च सर्व्वाणि नगराणि ग्रामांश्च बभ्राम।
ततस्ते पुनः साहमिनो भूत्वावदन्, एष गालील एतत्स्थानपर्य्यन्ते सर्व्वस्मिन् यिहूदादेशे सर्व्वाल्लोकानुपदिश्य कुप्रवृत्तिं ग्राहीतवान्।
अपरञ्च यीशु र्द्वादशभिः शिष्यैः सार्द्धं नानानगरेषु नानाग्रामेषु च गच्छन् इश्वरीयराजत्वस्य सुसंवादं प्रचारयितुं प्रारेभे।
अहं यथा पितुराज्ञा गृहीत्वा तस्य प्रेमभाजनं तिष्ठामि तथैव यूयमपि यदि ममाज्ञा गुह्लीथ तर्हि मम प्रेमभाजनानि स्थास्यथ।
फलत ईश्वरेण पवित्रेणात्मना शक्त्या चाभिषिक्तो नासरतीययीशुः स्थाने स्थाने भ्रमन् सुक्रियां कुर्व्वन् शैताना क्लिष्टान् सर्व्वलोकान् स्वस्थान् अकरोत्, यत ईश्वरस्तस्य सहाय आसीत्;
जीवितमृतोभयलोकानां विचारं कर्त्तुम् ईश्वरो यं नियुक्तवान् स एव स जनः, इमां कथां प्रचारयितुं तस्मिन् प्रमाणं दातुञ्च सोऽस्मान् आज्ञापयत्।
यतो येन कार्य्यं न क्रियते तेनाहारोऽपि न क्रियतामिति वयं युष्मत्समीप उपस्थितिकालेऽपि युष्मान् आदिशाम।
हे भ्रातरः, अस्मत्प्रभो र्यीशुख्रीष्टस्य नाम्ना वयं युष्मान् इदम् आदिशामः, अस्मत्तो युष्माभि र्या शिक्षलम्भि तां विहाय कश्चिद् भ्राता यद्यविहिताचारं करोति तर्हि यूयं तस्मात् पृथग् भवत।
ईश्वरेण स्वसमये प्रकाशितव्यम् अस्माकं प्रभो र्यीशुख्रीष्टस्यागमनं यावत् त्वया निष्कलङ्कत्वेन निर्द्दोषत्वेन च विधी रक्ष्यतां।