Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 9:35 - सत्यवेदः। Sanskrit NT in Devanagari

35 ततः परं यीशुस्तेषां भजनभवन उपदिशन् राज्यस्य सुसंवादं प्रचारयन् लोकानां यस्य य आमयो या च पीडासीत्, तान् शमयन् शमयंश्च सर्व्वाणि नगराणि ग्रामांश्च बभ्राम।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 ততঃ পৰং যীশুস্তেষাং ভজনভৱন উপদিশন্ ৰাজ্যস্য সুসংৱাদং প্ৰচাৰযন্ লোকানাং যস্য য আমযো যা চ পীডাসীৎ, তান্ শমযন্ শমযংশ্চ সৰ্ৱ্ৱাণি নগৰাণি গ্ৰামাংশ্চ বভ্ৰাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 ততঃ পরং যীশুস্তেষাং ভজনভৱন উপদিশন্ রাজ্যস্য সুসংৱাদং প্রচারযন্ লোকানাং যস্য য আমযো যা চ পীডাসীৎ, তান্ শমযন্ শমযংশ্চ সর্ৱ্ৱাণি নগরাণি গ্রামাংশ্চ বভ্রাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 တတး ပရံ ယီၑုသ္တေၐာံ ဘဇနဘဝန ဥပဒိၑန် ရာဇျသျ သုသံဝါဒံ ပြစာရယန် လောကာနာံ ယသျ ယ အာမယော ယာ စ ပီဍာသီတ်, တာန် ၑမယန် ၑမယံၑ္စ သရွွာဏိ နဂရာဏိ ဂြာမာံၑ္စ ဗဘြာမ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 tataH paraM yIzustESAM bhajanabhavana upadizan rAjyasya susaMvAdaM pracArayan lOkAnAM yasya ya AmayO yA ca pIPAsIt, tAn zamayan zamayaMzca sarvvANi nagarANi grAmAMzca babhrAma|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

35 તતઃ પરં યીશુસ્તેષાં ભજનભવન ઉપદિશન્ રાજ્યસ્ય સુસંવાદં પ્રચારયન્ લોકાનાં યસ્ય ય આમયો યા ચ પીડાસીત્, તાન્ શમયન્ શમયંશ્ચ સર્વ્વાણિ નગરાણિ ગ્રામાંશ્ચ બભ્રામ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

35 tataH paraM yIzusteSAM bhajanabhavana upadizan rAjyasya susaMvAdaM pracArayan lokAnAM yasya ya Amayo yA ca pIDAsIt, tAn zamayan zamayaMzca sarvvANi nagarANi grAmAMzca babhrAma|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 9:35
12 अन्तरसन्दर्भाः  

अनन्तरं यीशु र्द्वादशशिष्यान् आहूयामेध्यभूतान् त्याजयितुं सर्व्वप्रकाररोगान् पीडाश्च शमयितुं तेभ्यः सामर्थ्यमदात्।


इत्थं यीशुः स्वद्वादशशिष्याणामाज्ञापनं समाप्य पुरे पुर उपदेष्टुं सुसंवादं प्रचारयितुं तत्स्थानात् प्रतस्थे।


एतानि यद्यद् युवां शृणुथः पश्यथश्च गत्वा तद्वार्त्तां योहनं गदतं।


अनन्तरं योहनि बन्धनालये बद्धे सति यीशु र्गालील्प्रदेशमागत्य ईश्वरराज्यस्य सुसंवादं प्रचारयन् कथयामास,


तथा यत्र यत्र ग्रामे यत्र यत्र पुरे यत्र यत्र पल्ल्याञ्च तेन प्रवेशः कृतस्तद्वर्त्ममध्ये लोकाः पीडितान् स्थापयित्वा तस्य चेलग्रन्थिमात्रं स्प्रष्टुम् तेषामर्थे तदनुज्ञां प्रार्थयन्तः यावन्तो लोकाः पस्पृशुस्तावन्त एव गदान्मुक्ताः।


अथ स चतुर्दिक्स्थ ग्रामान् भ्रमित्वा उपदिष्टवान्


ततः स यिरूशालम्नगरं प्रति यात्रां कृत्वा नगरे नगरे ग्रामे ग्रामे समुपदिशन् जगाम।


फलत ईश्वरेण पवित्रेणात्मना शक्त्या चाभिषिक्तो नासरतीययीशुः स्थाने स्थाने भ्रमन् सुक्रियां कुर्व्वन् शैताना क्लिष्टान् सर्व्वलोकान् स्वस्थान् अकरोत्, यत ईश्वरस्तस्य सहाय आसीत्;


अतो हे इस्रायेल्वंशीयलोकाः सर्व्वे कथायामेतस्याम् मनो निधद्ध्वं नासरतीयो यीशुरीश्वरस्य मनोनीतः पुमान् एतद् ईश्वरस्तत्कृतैराश्चर्य्याद्भुतकर्म्मभि र्लक्षणैश्च युष्माकं साक्षादेव प्रतिपादितवान् इति यूयं जानीथ।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्