Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 11:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 itthaM yIzuH svadvAdazaziSyANAmAjnjApanaM samApya purE pura upadESTuM susaMvAdaM pracArayituM tatsthAnAt pratasthE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 इत्थं यीशुः स्वद्वादशशिष्याणामाज्ञापनं समाप्य पुरे पुर उपदेष्टुं सुसंवादं प्रचारयितुं तत्स्थानात् प्रतस्थे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 ইত্থং যীশুঃ স্ৱদ্ৱাদশশিষ্যাণামাজ্ঞাপনং সমাপ্য পুৰে পুৰ উপদেষ্টুং সুসংৱাদং প্ৰচাৰযিতুং তৎস্থানাৎ প্ৰতস্থে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 ইত্থং যীশুঃ স্ৱদ্ৱাদশশিষ্যাণামাজ্ঞাপনং সমাপ্য পুরে পুর উপদেষ্টুং সুসংৱাদং প্রচারযিতুং তৎস্থানাৎ প্রতস্থে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဣတ္ထံ ယီၑုး သွဒွါဒၑၑိၐျာဏာမာဇ္ဉာပနံ သမာပျ ပုရေ ပုရ ဥပဒေၐ္ဋုံ သုသံဝါဒံ ပြစာရယိတုံ တတ္သ္ထာနာတ် ပြတသ္ထေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 ઇત્થં યીશુઃ સ્વદ્વાદશશિષ્યાણામાજ્ઞાપનં સમાપ્ય પુરે પુર ઉપદેષ્ટું સુસંવાદં પ્રચારયિતું તત્સ્થાનાત્ પ્રતસ્થે|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

1 itthaM yIzuH svadvAdazaziSyANAmAjJApanaM samApya pure pura upadeSTuM susaMvAdaM pracArayituM tatsthAnAt pratasthe|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 11:1
19 अन्तरसन्दर्भाः  

pazyata, jagadantaM yAvat sadAhaM yuSmAbhiH sAkaM tiSThAmi| iti|


anantaraM bhajanabhavanE samupadizan rAjyasya susaMvAdaM pracArayan manujAnAM sarvvaprakArAn rOgAn sarvvaprakArapIPAzca zamayan yIzuH kRtsnaM gAlIldEzaM bhramitum Arabhata|


yIzunaitESu vAkyESu samApitESu mAnavAstadIyOpadEzam AzcaryyaM mEnirE|


tataH paraM yIzustESAM bhajanabhavana upadizan rAjyasya susaMvAdaM pracArayan lOkAnAM yasya ya AmayO yA ca pIPAsIt, tAn zamayan zamayaMzca sarvvANi nagarANi grAmAMzca babhrAma|


atha tE gatvA lOkAnAM manaHparAvarttanIH kathA pracAritavantaH|


tatastE punaH sAhaminO bhUtvAvadan, ESa gAlIla EtatsthAnaparyyantE sarvvasmin yihUdAdEzE sarvvAllOkAnupadizya kupravRttiM grAhItavAn|


aparanjca yIzu rdvAdazabhiH ziSyaiH sArddhaM nAnAnagarESu nAnAgrAmESu ca gacchan izvarIyarAjatvasya susaMvAdaM pracArayituM prArEbhE|


ahaM yathA piturAjnjA gRhItvA tasya prEmabhAjanaM tiSThAmi tathaiva yUyamapi yadi mamAjnjA guhlItha tarhi mama prEmabhAjanAni sthAsyatha|


ahaM yadyad AdizAmi tattadEva yadi yUyam Acarata tarhi yUyamEva mama mitrANi|


sa svanidhanaduHkhabhOgAt param anEkapratyayakSapramANauH svaM sajIvaM darzayitvA


phalata IzvarENa pavitrENAtmanA zaktyA cAbhiSiktO nAsaratIyayIzuH sthAnE sthAnE bhraman sukriyAM kurvvan zaitAnA kliSTAn sarvvalOkAn svasthAn akarOt, yata Izvarastasya sahAya AsIt;


jIvitamRtObhayalOkAnAM vicAraM karttum IzvarO yaM niyuktavAn sa Eva sa janaH, imAM kathAM pracArayituM tasmin pramANaM dAtunjca sO'smAn AjnjApayat|


yatO vayaM prabhuyIzunA kIdRzIrAjnjA yuSmAsu samarpitavantastad yUyaM jAnItha|


yatO yEna kAryyaM na kriyatE tEnAhArO'pi na kriyatAmiti vayaM yuSmatsamIpa upasthitikAlE'pi yuSmAn AdizAma|


hE bhrAtaraH, asmatprabhO ryIzukhrISTasya nAmnA vayaM yuSmAn idam AdizAmaH, asmattO yuSmAbhi ryA zikSalambhi tAM vihAya kazcid bhrAtA yadyavihitAcAraM karOti tarhi yUyaM tasmAt pRthag bhavata|


IzvarENa svasamayE prakAzitavyam asmAkaM prabhO ryIzukhrISTasyAgamanaM yAvat tvayA niSkalagkatvEna nirddOSatvEna ca vidhI rakSyatAM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्