किन्तु तेषां मनो मत्तो विदूरएव तिष्ठति। शिक्षयन्तो विधीन् न्राज्ञा भजन्ते मां मुधैव ते।
मार्क 7:7 - सत्यवेदः। Sanskrit NT in Devanagari शिक्षयन्तो बिधीन् न्नाज्ञा भजन्ते मां मुधैव ते। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script শিক্ষযন্তো বিধীন্ ন্নাজ্ঞা ভজন্তে মাং মুধৈৱ তে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script শিক্ষযন্তো বিধীন্ ন্নাজ্ঞা ভজন্তে মাং মুধৈৱ তে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ၑိက္ၐယန္တော ဗိဓီန် န္နာဇ္ဉာ ဘဇန္တေ မာံ မုဓဲဝ တေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script zikSayantO bidhIn nnAjnjA bhajantE mAM mudhaiva tE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script શિક્ષયન્તો બિધીન્ ન્નાજ્ઞા ભજન્તે માં મુધૈવ તે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script zikSayanto bidhIn nnAjJA bhajante mAM mudhaiva te| |
किन्तु तेषां मनो मत्तो विदूरएव तिष्ठति। शिक्षयन्तो विधीन् न्राज्ञा भजन्ते मां मुधैव ते।
अपरं प्रार्थनाकाले देवपूजकाइव मुधा पुनरुक्तिं मा कुरु, यस्मात् ते बोधन्ते, बहुवारं कथायां कथितायां तेषां प्रार्थना ग्राहिष्यते।
ख्रीष्टश्च यद्यनुत्थापितः स्यात् तर्ह्यस्माकं घोषणं वितथं युष्माकं विश्वासोऽपि वितथः।
अतो हे मम प्रियभ्रातरः; यूयं सुस्थिरा निश्चलाश्च भवत प्रभोः सेवायां युष्माकं परिश्रमो निष्फलो न भविष्यतीति ज्ञात्वा प्रभोः कार्य्ये सदा तत्परा भवत।
मूढेभ्यः प्रश्नवंशावलिविवादेभ्यो व्यवस्थाया वितण्डाभ्यश्च निवर्त्तस्व यतस्ता निष्फला अनर्थकाश्च भवन्ति।
अनायत्तरसनः सन् यः कश्चित् स्वमनो वञ्चयित्वा स्वं भक्तं मन्यते तस्य भक्ति र्मुधा भवति।
किन्तु हे निर्ब्बोधमानव, कर्म्महीनः प्रत्ययो मृत एवास्त्येतद् अवगन्तुं किम् इच्छसि?
यः कश्चिद् एतद्ग्रन्थस्थभविष्यद्वाक्यानि शृणोति तस्मा अहं साक्ष्यमिदं ददामि, कश्चिद् यद्यपरं किमप्येतेषु योजयति तर्हीश्वरोग्रन्थेऽस्मिन् लिखितान् दण्डान् तस्मिन्नेव योजयिष्यति।