Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 7:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 zikSayantO bidhIn nnAjnjA bhajantE mAM mudhaiva tE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 शिक्षयन्तो बिधीन् न्नाज्ञा भजन्ते मां मुधैव ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 শিক্ষযন্তো বিধীন্ ন্নাজ্ঞা ভজন্তে মাং মুধৈৱ তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 শিক্ষযন্তো বিধীন্ ন্নাজ্ঞা ভজন্তে মাং মুধৈৱ তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ၑိက္ၐယန္တော ဗိဓီန် န္နာဇ္ဉာ ဘဇန္တေ မာံ မုဓဲဝ တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 શિક્ષયન્તો બિધીન્ ન્નાજ્ઞા ભજન્તે માં મુધૈવ તે|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

7 zikSayanto bidhIn nnAjJA bhajante mAM mudhaiva te|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 7:7
15 अन्तरसन्दर्भाः  

kintu tESAM manO mattO vidUraEva tiSThati| zikSayantO vidhIn nrAjnjA bhajantE mAM mudhaiva tE|


aparaM prArthanAkAlE dEvapUjakAiva mudhA punaruktiM mA kuru, yasmAt tE bOdhantE, bahuvAraM kathAyAM kathitAyAM tESAM prArthanA grAhiSyatE|


khrISTazca yadyanutthApitaH syAt tarhyasmAkaM ghOSaNaM vitathaM yuSmAkaM vizvAsO'pi vitathaH|


atO hE mama priyabhrAtaraH; yUyaM susthirA nizcalAzca bhavata prabhOH sEvAyAM yuSmAkaM parizramO niSphalO na bhaviSyatIti jnjAtvA prabhOH kAryyE sadA tatparA bhavata|


mUPhEbhyaH praznavaMzAvalivivAdEbhyO vyavasthAyA vitaNPAbhyazca nivarttasva yatastA niSphalA anarthakAzca bhavanti|


anAyattarasanaH san yaH kazcit svamanO vanjcayitvA svaM bhaktaM manyatE tasya bhakti rmudhA bhavati|


kintu hE nirbbOdhamAnava, karmmahInaH pratyayO mRta EvAstyEtad avagantuM kim icchasi?


yaH kazcid EtadgranthasthabhaviSyadvAkyAni zRNOti tasmA ahaM sAkSyamidaM dadAmi, kazcid yadyaparaM kimapyEtESu yOjayati tarhIzvarOgranthE'smin likhitAn daNPAn tasminnEva yOjayiSyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्