अन्यञ्च कोपि बलवन्त जनं प्रथमतो न बद्व्वा केन प्रकारेण तस्य गृहं प्रविश्य तद्द्रव्यादि लोठयितुं शक्नोति? किन्तु तत् कृत्वा तदीयगृस्य द्रव्यादि लोठयितुं शक्नोति।
मार्क 5:15 - सत्यवेदः। Sanskrit NT in Devanagari यीशोः सन्निधिं गत्वा तं भूतग्रस्तम् अर्थाद् बाहिनीभूतग्रस्तं नरं सवस्त्रं सचेतनं समुपविष्टञ्च दृृष्ट्वा बिभ्युः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যীশোঃ সন্নিধিং গৎৱা তং ভূতগ্ৰস্তম্ অৰ্থাদ্ বাহিনীভূতগ্ৰস্তং নৰং সৱস্ত্ৰং সচেতনং সমুপৱিষ্টঞ্চ দৃृষ্ট্ৱা বিভ্যুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যীশোঃ সন্নিধিং গৎৱা তং ভূতগ্রস্তম্ অর্থাদ্ বাহিনীভূতগ্রস্তং নরং সৱস্ত্রং সচেতনং সমুপৱিষ্টঞ্চ দৃृষ্ট্ৱা বিভ্যুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယီၑေား သန္နိဓိံ ဂတွာ တံ ဘူတဂြသ္တမ် အရ္ထာဒ် ဗာဟိနီဘူတဂြသ္တံ နရံ သဝသ္တြံ သစေတနံ သမုပဝိၐ္ဋဉ္စ ဒၖृၐ္ဋွာ ဗိဘျုး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yIzOH sannidhiM gatvA taM bhUtagrastam arthAd bAhinIbhUtagrastaM naraM savastraM sacEtanaM samupaviSTanjca dRृSTvA bibhyuH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યીશોઃ સન્નિધિં ગત્વા તં ભૂતગ્રસ્તમ્ અર્થાદ્ બાહિનીભૂતગ્રસ્તં નરં સવસ્ત્રં સચેતનં સમુપવિષ્ટઞ્ચ દૃृષ્ટ્વા બિભ્યુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yIzoH sannidhiM gatvA taM bhUtagrastam arthAd bAhinIbhUtagrastaM naraM savastraM sacetanaM samupaviSTaJca dRृSTvA bibhyuH| |
अन्यञ्च कोपि बलवन्त जनं प्रथमतो न बद्व्वा केन प्रकारेण तस्य गृहं प्रविश्य तद्द्रव्यादि लोठयितुं शक्नोति? किन्तु तत् कृत्वा तदीयगृस्य द्रव्यादि लोठयितुं शक्नोति।
अपरं पिता यथा मदन्तिकं स्वर्गीयदूतानां द्वादशवाहिनीतोऽधिकं प्रहिणुयात् मया तमुद्दिश्येदानीमेव तथा प्रार्थयितुं न शक्यते, त्वया किमित्थं ज्ञायते?
तेन कृत्स्नसुरियादेशस्य मध्यं तस्य यशो व्याप्नोत्, अपरं भूतग्रस्ता अपस्मारर्गीणः पक्षाधातिप्रभृतयश्च यावन्तो मनुजा नानाविधव्याधिभिः क्लिष्टा आसन्, तेषु सर्व्वेषु तस्य समीपम् आनीतेषु स तान् स्वस्थान् चकार।
तेन भूते त्याजिते स मूकः कथां कथयितुं प्रारभत, तेन जना विस्मयं विज्ञाय कथयामासुः, इस्रायेलो वंशे कदापि नेदृगदृश्यत;
तस्माद् वराहपालकाः पलायमानाः पुरे ग्रामे च तद्वार्त्तं कथयाञ्चक्रुः। तदा लोका घटितं तत्कार्य्यं द्रष्टुं बहिर्जग्मुः
ततो दृष्टतत्कार्य्यलोकास्तस्य भूतग्रस्तनरस्य वराहव्रजस्यापि तां धटनां वर्णयामासुः।
जनैर्वारं निगडैः शृङ्खलैश्च स बद्धोपि शृङ्खलान्याकृष्य मोचितवान् निगडानि च भंक्त्वा खण्डं खण्डं कृतवान् कोपि तं वशीकर्त्तुं न शशक।
अथ स तं पृष्टवान् किन्ते नाम? तेन प्रत्युक्तं वयमनेके ऽस्मस्ततोऽस्मन्नाम बाहिनी।
तस्मात् मरियम् नामधेया तस्या भगिनी यीशोः पदसमीप उवविश्य तस्योपदेशकथां श्रोतुमारेभे।
बहुतिथकालं भूतग्रस्त एको मानुषः पुरादागत्य तं साक्षाच्चकार। स मनुषो वासो न परिदधत् गृहे च न वसन् केवलं श्मशानम् अध्युवास।
यतः सोऽस्मान् तिमिरस्य कर्त्तृत्वाद् उद्धृत्य स्वकीयस्य प्रियपुत्रस्य राज्ये स्थापितवान्।
यत ईश्वरोऽस्मभ्यं भयजनकम् आत्मानम् अदत्त्वा शक्तिप्रेमसतर्कतानाम् आकरम् आत्मानं दत्तवान्।