Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 5:16 - सत्यवेदः। Sanskrit NT in Devanagari

16 ततो दृष्टतत्कार्य्यलोकास्तस्य भूतग्रस्तनरस्य वराहव्रजस्यापि तां धटनां वर्णयामासुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 ততো দৃষ্টতৎকাৰ্য্যলোকাস্তস্য ভূতগ্ৰস্তনৰস্য ৱৰাহৱ্ৰজস্যাপি তাং ধটনাং ৱৰ্ণযামাসুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 ততো দৃষ্টতৎকার্য্যলোকাস্তস্য ভূতগ্রস্তনরস্য ৱরাহৱ্রজস্যাপি তাং ধটনাং ৱর্ণযামাসুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 တတော ဒၖၐ္ဋတတ္ကာရျျလောကာသ္တသျ ဘူတဂြသ္တနရသျ ဝရာဟဝြဇသျာပိ တာံ ဓဋနာံ ဝရ္ဏယာမာသုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 tatO dRSTatatkAryyalOkAstasya bhUtagrastanarasya varAhavrajasyApi tAM dhaTanAM varNayAmAsuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

16 તતો દૃષ્ટતત્કાર્ય્યલોકાસ્તસ્ય ભૂતગ્રસ્તનરસ્ય વરાહવ્રજસ્યાપિ તાં ધટનાં વર્ણયામાસુઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 5:16
4 अन्तरसन्दर्भाः  

तेन कृत्स्नसुरियादेशस्य मध्यं तस्य यशो व्याप्नोत्, अपरं भूतग्रस्ता अपस्मारर्गीणः पक्षाधातिप्रभृतयश्च यावन्तो मनुजा नानाविधव्याधिभिः क्लिष्टा आसन्, तेषु सर्व्वेषु तस्य समीपम् आनीतेषु स तान् स्वस्थान् चकार।


अपरं तौ बहिर्यात एतस्मिन्नन्तरे मनुजा एकं भूतग्रस्तमूकं तस्य समीपम् आनीतवन्तः।


यीशोः सन्निधिं गत्वा तं भूतग्रस्तम् अर्थाद् बाहिनीभूतग्रस्तं नरं सवस्त्रं सचेतनं समुपविष्टञ्च दृृष्ट्वा बिभ्युः।


अथ तस्य नौकारोहणकाले स भूतमुक्तो ना यीशुना सह स्थातुं प्रार्थयते;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्