अपरं कतिपयबीजेषु स्तोकमृद्युक्तपाषाणे पतितेषु मृदल्पत्वात् तत्क्षणात् तान्यङ्कुरितानि,
मार्क 4:16 - सत्यवेदः। Sanskrit NT in Devanagari ये जना वाक्यं श्रुत्वा सहसा परमानन्देन गृह्लन्ति, किन्तु हृदि स्थैर्य्याभावात् किञ्चित् कालमात्रं तिष्ठन्ति तत्पश्चात् तद्वाक्यहेतोः अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যে জনা ৱাক্যং শ্ৰুৎৱা সহসা পৰমানন্দেন গৃহ্লন্তি, কিন্তু হৃদি স্থৈৰ্য্যাভাৱাৎ কিঞ্চিৎ কালমাত্ৰং তিষ্ঠন্তি তৎপশ্চাৎ তদ্ৱাক্যহেতোঃ সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যে জনা ৱাক্যং শ্রুৎৱা সহসা পরমানন্দেন গৃহ্লন্তি, কিন্তু হৃদি স্থৈর্য্যাভাৱাৎ কিঞ্চিৎ কালমাত্রং তিষ্ঠন্তি তৎপশ্চাৎ তদ্ৱাক্যহেতোঃ သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယေ ဇနာ ဝါကျံ ၑြုတွာ သဟသာ ပရမာနန္ဒေန ဂၖဟ္လန္တိ, ကိန္တု ဟၖဒိ သ္ထဲရျျာဘာဝါတ် ကိဉ္စိတ် ကာလမာတြံ တိၐ္ဌန္တိ တတ္ပၑ္စာတ် တဒွါကျဟေတေား satyavEdaH| Sanskrit Bible (NT) in Cologne Script yE janA vAkyaM zrutvA sahasA paramAnandEna gRhlanti, kintu hRdi sthairyyAbhAvAt kinjcit kAlamAtraM tiSThanti tatpazcAt tadvAkyahEtOH સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યે જના વાક્યં શ્રુત્વા સહસા પરમાનન્દેન ગૃહ્લન્તિ, કિન્તુ હૃદિ સ્થૈર્ય્યાભાવાત્ કિઞ્ચિત્ કાલમાત્રં તિષ્ઠન્તિ તત્પશ્ચાત્ તદ્વાક્યહેતોઃ satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ye janA vAkyaM zrutvA sahasA paramAnandena gRhlanti, kintu hRdi sthairyyAbhAvAt kiJcit kAlamAtraM tiSThanti tatpazcAt tadvAkyahetoH |
अपरं कतिपयबीजेषु स्तोकमृद्युक्तपाषाणे पतितेषु मृदल्पत्वात् तत्क्षणात् तान्यङ्कुरितानि,
तत्र ये ये लोका वाक्यं शृण्वन्ति, किन्तु श्रुतमात्रात् शैतान् शीघ्रमागत्य तेषां मनःसूप्तानि तानि वाक्यरूपाणि बीजान्यपनयति तएव उप्तबीजमार्गपार्श्वेस्वरूपाः।
कुत्रचित् क्लेशे उपद्रवे वा समुपस्थिते तदैव विघ्नं प्राप्नुवन्ति तएव उप्तबीजपाषाणभूमिस्वरूपाः।
यस्माद् हेरोद् तं धार्म्मिकं सत्पुरुषञ्च ज्ञात्वा सम्मन्य रक्षितवान्; तत्कथां श्रुत्वा तदनुसारेण बहूनि कर्म्माणि कृतवान् हृष्टमनास्तदुपदेशं श्रुतवांश्च।
ये कथं श्रुत्वा सानन्दं गृह्लन्ति किन्त्वबद्धमूलत्वात् स्वल्पकालमात्रं प्रतीत्य परीक्षाकाले भ्रश्यन्ति तएव पाषाणभूमिस्वरूपाः।
योहन् देदीप्यमानो दीप इव तेजस्वी स्थितवान् यूयम् अल्पकालं तस्य दीप्त्यानन्दितुं सममन्यध्वं।
तत आग्रिप्पः पौलम् अभिहितवान् त्वं प्रवृत्तिं जनयित्वा प्रायेण मामपि ख्रीष्टीयं करोषि।
शेषे स शिमोनपि स्वयं प्रत्यैत् ततो मज्जितः सन् फिलिपेन कृताम् आश्चर्य्यक्रियां लक्षणञ्च विलोक्यासम्भवं मन्यमानस्तेन सह स्थितवान्।