Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 6:20 - सत्यवेदः। Sanskrit NT in Devanagari

20 यस्माद् हेरोद् तं धार्म्मिकं सत्पुरुषञ्च ज्ञात्वा सम्मन्य रक्षितवान्; तत्कथां श्रुत्वा तदनुसारेण बहूनि कर्म्माणि कृतवान् हृष्टमनास्तदुपदेशं श्रुतवांश्च।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 যস্মাদ্ হেৰোদ্ তং ধাৰ্ম্মিকং সৎপুৰুষঞ্চ জ্ঞাৎৱা সম্মন্য ৰক্ষিতৱান্; তৎকথাং শ্ৰুৎৱা তদনুসাৰেণ বহূনি কৰ্ম্মাণি কৃতৱান্ হৃষ্টমনাস্তদুপদেশং শ্ৰুতৱাংশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 যস্মাদ্ হেরোদ্ তং ধার্ম্মিকং সৎপুরুষঞ্চ জ্ঞাৎৱা সম্মন্য রক্ষিতৱান্; তৎকথাং শ্রুৎৱা তদনুসারেণ বহূনি কর্ম্মাণি কৃতৱান্ হৃষ্টমনাস্তদুপদেশং শ্রুতৱাংশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ယသ္မာဒ် ဟေရောဒ် တံ ဓာရ္မ္မိကံ သတ္ပုရုၐဉ္စ ဇ္ဉာတွာ သမ္မနျ ရက္ၐိတဝါန်; တတ္ကထာံ ၑြုတွာ တဒနုသာရေဏ ဗဟူနိ ကရ္မ္မာဏိ ကၖတဝါန် ဟၖၐ္ဋမနာသ္တဒုပဒေၑံ ၑြုတဝါံၑ္စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 yasmAd hErOd taM dhArmmikaM satpuruSanjca jnjAtvA sammanya rakSitavAn; tatkathAM zrutvA tadanusArENa bahUni karmmANi kRtavAn hRSTamanAstadupadEzaM zrutavAMzca|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 યસ્માદ્ હેરોદ્ તં ધાર્મ્મિકં સત્પુરુષઞ્ચ જ્ઞાત્વા સમ્મન્ય રક્ષિતવાન્; તત્કથાં શ્રુત્વા તદનુસારેણ બહૂનિ કર્મ્માણિ કૃતવાન્ હૃષ્ટમનાસ્તદુપદેશં શ્રુતવાંશ્ચ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 6:20
21 अन्तरसन्दर्भाः  

तस्मात् नृपतिस्तं हन्तुमिच्छन्नपि लोकेभ्यो विभयाञ्चकार; यतः सर्व्वे योहनं भविष्यद्वादिनं मेनिरे।


मनुष्यस्येति वक्तुमपि लोकेभ्यो बिभीमः, यतः सर्व्वैरपि योहन् भविष्यद्वादीति ज्ञायते।


इमां वाणीं श्रुत्वाध्यापकाः प्रधानयाजकाश्च तं यथा नाशयितुं शक्नुवन्ति तथोेपायं मृगयामासुः, किन्तु तस्योपदेशात् सर्व्वे लोका विस्मयं गता अतस्ते तस्माद् बिभ्युः।


ये जना वाक्यं श्रुत्वा सहसा परमानन्देन गृह्लन्ति, किन्तु हृदि स्थैर्य्याभावात् किञ्चित् कालमात्रं तिष्ठन्ति तत्पश्चात् तद्वाक्यहेतोः


योहन् देदीप्यमानो दीप इव तेजस्वी स्थितवान् यूयम् अल्पकालं तस्य दीप्त्यानन्दितुं सममन्यध्वं।


इत्थं ते सर्व्वएव विस्मयापन्नाः सन्दिग्धचित्ताः सन्तः परस्परमूचुः, अस्य को भावः?


एतां कथां श्रुत्वा महायाजको मन्दिरस्य सेनापतिः प्रधानयाजकाश्च, इत परं किमपरं भविष्यतीति चिन्तयित्वा सन्दिग्धचित्ता अभवन्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्