Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 8:13 - सत्यवेदः। Sanskrit NT in Devanagari

13 शेषे स शिमोनपि स्वयं प्रत्यैत् ततो मज्जितः सन् फिलिपेन कृताम् आश्चर्य्यक्रियां लक्षणञ्च विलोक्यासम्भवं मन्यमानस्तेन सह स्थितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 শেষে স শিমোনপি স্ৱযং প্ৰত্যৈৎ ততো মজ্জিতঃ সন্ ফিলিপেন কৃতাম্ আশ্চৰ্য্যক্ৰিযাং লক্ষণঞ্চ ৱিলোক্যাসম্ভৱং মন্যমানস্তেন সহ স্থিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 শেষে স শিমোনপি স্ৱযং প্রত্যৈৎ ততো মজ্জিতঃ সন্ ফিলিপেন কৃতাম্ আশ্চর্য্যক্রিযাং লক্ষণঞ্চ ৱিলোক্যাসম্ভৱং মন্যমানস্তেন সহ স্থিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ၑေၐေ သ ၑိမောနပိ သွယံ ပြတျဲတ် တတော မဇ္ဇိတး သန် ဖိလိပေန ကၖတာမ် အာၑ္စရျျကြိယာံ လက္ၐဏဉ္စ ဝိလောကျာသမ္ဘဝံ မနျမာနသ္တေန သဟ သ္ထိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 zESE sa zimOnapi svayaM pratyait tatO majjitaH san philipEna kRtAm AzcaryyakriyAM lakSaNanjca vilOkyAsambhavaM manyamAnastEna saha sthitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 શેષે સ શિમોનપિ સ્વયં પ્રત્યૈત્ તતો મજ્જિતઃ સન્ ફિલિપેન કૃતામ્ આશ્ચર્ય્યક્રિયાં લક્ષણઞ્ચ વિલોક્યાસમ્ભવં મન્યમાનસ્તેન સહ સ્થિતવાન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 8:13
16 अन्तरसन्दर्भाः  

स्वीयं स्वीयं दुरितम् अङ्गीकृत्य तस्यां यर्द्दनि तेन मज्जिता बभूवुः।


किञ्च ये प्रत्येष्यन्ति तैरीदृग् आश्चर्य्यं कर्म्म प्रकाशयिष्यते ते मन्नाम्ना भूतान् त्याजयिष्यन्ति भाषा अन्याश्च वदिष्यन्ति।


ये कथं श्रुत्वा सानन्दं गृह्लन्ति किन्त्वबद्धमूलत्वात् स्वल्पकालमात्रं प्रतीत्य परीक्षाकाले भ्रश्यन्ति तएव पाषाणभूमिस्वरूपाः।


पिता पुत्रे स्नेहं करोति तस्मात् स्वयं यद्यत् कर्म्म करोति तत्सर्व्वं पुत्रं दर्शयति ; यथा च युष्माकं आश्चर्य्यज्ञानं जनिष्यते तदर्थम् इतोपि महाकर्म्म तं दर्शयिष्यति।


ततो यीशुरवोचद् एकं कर्म्म मयाकारि तस्माद् यूयं सर्व्व महाश्चर्य्यं मन्यध्वे।


परविश्रामवारे नगरस्य प्रायेण सर्व्वे लाका ईश्वरीयां कथां श्रोतुं मिलिताः,


पौलेन च ईश्वर एतादृशान्यद्भुतानि कर्म्माणि कृतवान्


मन्दिरस्य सुन्दरे द्वारे य उपविश्य भिक्षितवान् सएवायम् इति ज्ञात्वा तं प्रति तया घटनया चमत्कृता विस्मयापन्नाश्चाभवन्।


ईश्वराय तावन्तःकरणं सरलं नहि, तस्माद् अत्र तवांशोऽधिकारश्च कोपि नास्ति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्