लूका 24:50 - सत्यवेदः। Sanskrit NT in Devanagari अथ स तान् बैथनीयापर्य्यन्तं नीत्वा हस्तावुत्तोल्य आशिष वक्तुमारेभे अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অথ স তান্ বৈথনীযাপৰ্য্যন্তং নীৎৱা হস্তাৱুত্তোল্য আশিষ ৱক্তুমাৰেভে সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অথ স তান্ বৈথনীযাপর্য্যন্তং নীৎৱা হস্তাৱুত্তোল্য আশিষ ৱক্তুমারেভে သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အထ သ တာန် ဗဲထနီယာပရျျန္တံ နီတွာ ဟသ္တာဝုတ္တောလျ အာၑိၐ ဝက္တုမာရေဘေ satyavEdaH| Sanskrit Bible (NT) in Cologne Script atha sa tAn baithanIyAparyyantaM nItvA hastAvuttOlya AziSa vaktumArEbhE સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અથ સ તાન્ બૈથનીયાપર્ય્યન્તં નીત્વા હસ્તાવુત્તોલ્ય આશિષ વક્તુમારેભે satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script atha sa tAn baithanIyAparyyantaM nItvA hastAvuttolya AziSa vaktumArebhe |
अनन्तरं तेषु यिरूशालमः समीपस्थयो र्बैत्फगीबैथनीयपुरयोरन्तिकस्थं जैतुननामाद्रिमागतेषु यीशुः प्रेषणकाले द्वौ शिष्याविदं वाक्यं जगाद,
ततः परं ते जैतुननाम्नः पर्व्वताद् विश्रामवारस्य पथः परिमाणम् अर्थात् प्रायेणार्द्धक्रोशं दुरस्थं यिरूशालम्नगरं परावृत्यागच्छन्।
इति वाक्यमुक्त्वा स तेषां समक्षं स्वर्गं नीतोऽभवत्, ततो मेघमारुह्य तेषां दृष्टेरगोचरोऽभवत्।
अतो ममाभिमतमिदं पुरुषैः क्रोधसन्देहौ विना पवित्रकरान् उत्तोल्य सर्व्वस्मिन् स्थाने प्रार्थना क्रियतां।