Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 11:1 - सत्यवेदः। Sanskrit NT in Devanagari

1 अनन्तरं तेषु यिरूशालमः समीपस्थयो र्बैत्फगीबैथनीयपुरयोरन्तिकस्थं जैतुननामाद्रिमागतेषु यीशुः प्रेषणकाले द्वौ शिष्याविदं वाक्यं जगाद,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অনন্তৰং তেষু যিৰূশালমঃ সমীপস্থযো ৰ্বৈৎফগীবৈথনীযপুৰযোৰন্তিকস্থং জৈতুননামাদ্ৰিমাগতেষু যীশুঃ প্ৰেষণকালে দ্ৱৌ শিষ্যাৱিদং ৱাক্যং জগাদ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অনন্তরং তেষু যিরূশালমঃ সমীপস্থযো র্বৈৎফগীবৈথনীযপুরযোরন্তিকস্থং জৈতুননামাদ্রিমাগতেষু যীশুঃ প্রেষণকালে দ্ৱৌ শিষ্যাৱিদং ৱাক্যং জগাদ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အနန္တရံ တေၐု ယိရူၑာလမး သမီပသ္ထယော ရ္ဗဲတ္ဖဂီဗဲထနီယပုရယောရန္တိကသ္ထံ ဇဲတုနနာမာဒြိမာဂတေၐု ယီၑုး ပြေၐဏကာလေ ဒွေါ် ၑိၐျာဝိဒံ ဝါကျံ ဇဂါဒ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 anantaraM tESu yirUzAlamaH samIpasthayO rbaitphagIbaithanIyapurayOrantikasthaM jaitunanAmAdrimAgatESu yIzuH prESaNakAlE dvau ziSyAvidaM vAkyaM jagAda,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 અનન્તરં તેષુ યિરૂશાલમઃ સમીપસ્થયો ર્બૈત્ફગીબૈથનીયપુરયોરન્તિકસ્થં જૈતુનનામાદ્રિમાગતેષુ યીશુઃ પ્રેષણકાલે દ્વૌ શિષ્યાવિદં વાક્યં જગાદ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

1 anantaraM teSu yirUzAlamaH samIpasthayo rbaitphagIbaithanIyapurayorantikasthaM jaitunanAmAdrimAgateSu yIzuH preSaNakAle dvau ziSyAvidaM vAkyaM jagAda,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 11:1
14 अन्तरसन्दर्भाः  

ततस्तान् विहाय स नगराद् बैथनियाग्रामं गत्वा तत्र रजनीं यापयामास।


अनन्तरं तस्मिन् जैतुनपर्व्वतोपरि समुपविष्टे शिष्यास्तस्य समीपमागत्य गुप्तं पप्रच्छुः, एता घटनाः कदा भविष्यन्ति? भवत आगमनस्य युगान्तस्य च किं लक्ष्म? तदस्मान् वदतु।


पश्चात् ते गीतमेकं संगीय जैतुनाख्यगिरिं गतवन्तः।


युवाममुं सम्मुखस्थं ग्रामं यातं, तत्र प्रविश्य यो नरं नावहत् तं गर्द्दभशावकं द्रक्ष्यथस्तं मोचयित्वानयतं।


अथ यस्मिन् काले जैतुन्गिरौ मन्दिरस्य सम्मुखे स समुपविष्टस्तस्मिन् काले पितरो याकूब् योहन् आन्द्रियश्चैते तं रहसि पप्रच्छुः,


तदानीं स तेषां द्वयं प्रेरयन् बभाषे युवयोः पुरमध्यं गतयोः सतो र्यो जनः सजलकुम्भं वहन् युवां साक्षात् करिष्यति तस्यैव पश्चाद् यातं;


द्वादशशिष्यान् आहूय अमेध्यभूतान् वशीकर्त्तां शक्तिं दत्त्वा तेषां द्वौ द्वौ जनो प्रेषितवान्।


प्रत्यूषे यीशुः पनर्मन्दिरम् आगच्छत्


ततः परं ते जैतुननाम्नः पर्व्वताद् विश्रामवारस्य पथः परिमाणम् अर्थात् प्रायेणार्द्धक्रोशं दुरस्थं यिरूशालम्नगरं परावृत्यागच्छन्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्