एतत्कथाकथनकाले द्वादशशिष्याणामेको यिहूदानामको मुख्ययाजकलोकप्राचीनैः प्रहितान् असिधारियष्टिधारिणो मनुजान् गृहीत्वा तत्समीपमुपतस्थौ।
लूका 22:52 - सत्यवेदः। Sanskrit NT in Devanagari पश्चाद् यीशुः समीपस्थान् प्रधानयाजकान् मन्दिरस्य सेनापतीन् प्राचीनांश्च जगाद, यूयं कृपाणान् यष्टींश्च गृहीत्वा मां किं चोरं धर्त्तुमायाताः? अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পশ্চাদ্ যীশুঃ সমীপস্থান্ প্ৰধানযাজকান্ মন্দিৰস্য সেনাপতীন্ প্ৰাচীনাংশ্চ জগাদ, যূযং কৃপাণান্ যষ্টীংশ্চ গৃহীৎৱা মাং কিং চোৰং ধৰ্ত্তুমাযাতাঃ? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পশ্চাদ্ যীশুঃ সমীপস্থান্ প্রধানযাজকান্ মন্দিরস্য সেনাপতীন্ প্রাচীনাংশ্চ জগাদ, যূযং কৃপাণান্ যষ্টীংশ্চ গৃহীৎৱা মাং কিং চোরং ধর্ত্তুমাযাতাঃ? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပၑ္စာဒ် ယီၑုး သမီပသ္ထာန် ပြဓာနယာဇကာန် မန္ဒိရသျ သေနာပတီန် ပြာစီနာံၑ္စ ဇဂါဒ, ယူယံ ကၖပါဏာန် ယၐ္ဋီံၑ္စ ဂၖဟီတွာ မာံ ကိံ စောရံ ဓရ္တ္တုမာယာတား? satyavEdaH| Sanskrit Bible (NT) in Cologne Script pazcAd yIzuH samIpasthAn pradhAnayAjakAn mandirasya sEnApatIn prAcInAMzca jagAda, yUyaM kRpANAn yaSTIMzca gRhItvA mAM kiM cOraM dharttumAyAtAH? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પશ્ચાદ્ યીશુઃ સમીપસ્થાન્ પ્રધાનયાજકાન્ મન્દિરસ્ય સેનાપતીન્ પ્રાચીનાંશ્ચ જગાદ, યૂયં કૃપાણાન્ યષ્ટીંશ્ચ ગૃહીત્વા માં કિં ચોરં ધર્ત્તુમાયાતાઃ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script pazcAd yIzuH samIpasthAn pradhAnayAjakAn mandirasya senApatIn prAcInAMzca jagAda, yUyaM kRpANAn yaSTIMzca gRhItvA mAM kiM coraM dharttumAyAtAH? |
एतत्कथाकथनकाले द्वादशशिष्याणामेको यिहूदानामको मुख्ययाजकलोकप्राचीनैः प्रहितान् असिधारियष्टिधारिणो मनुजान् गृहीत्वा तत्समीपमुपतस्थौ।
तदानीं यीशु र्जननिवहं जगाद, यूयं खड्गयष्टीन् आदाय मां किं चौरं धर्त्तुमायाताः? अहं प्रत्यहं युष्माभिः साकमुपविश्य समुपादिशं, तदा मां नाधरत;
यतो युष्मानहं वदामि, अपराधिजनैः सार्द्धं गणितः स भविष्यति। इदं यच्छास्त्रीयं वचनं लिखितमस्ति तन्मयि फलिष्यति यतो मम सम्बन्धीयं सर्व्वं सेत्स्यति।
स गत्वा यथा यीशुं तेषां करेषु समर्पयितुं शक्नोति तथा मन्त्रणां प्रधानयाजकैः सेनापतिभिश्च सह चकार।
यदाहं युष्माभिः सह प्रतिदिनं मन्दिरेऽतिष्ठं तदा मां धर्त्तं न प्रवृत्ताः, किन्त्विदानीं युष्माकं समयोन्धकारस्य चाधिपत्यमस्ति।
यावन्ति दिनानि जगत्यस्मिन् तैः सहाहमासं तावन्ति दिनानि तान् तव नाम्नाहं रक्षितवान्; याल्लोकान् मह्यम् अददास्तान् सर्व्वान् अहमरक्षं, तेषां मध्ये केवलं विनाशपात्रं हारितं तेन धर्म्मपुस्तकस्य वचनं प्रत्यक्षं भवति।
तदा मन्दिरस्य सेनापतिः पदातयश्च तत्र गत्वा चेल्लोकाः पाषाणान् निक्षिप्यास्मान् मारयन्तीति भिया विनत्याचारं तान् आनयन्।