Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 22:4 - सत्यवेदः। Sanskrit NT in Devanagari

4 स गत्वा यथा यीशुं तेषां करेषु समर्पयितुं शक्नोति तथा मन्त्रणां प्रधानयाजकैः सेनापतिभिश्च सह चकार।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 স গৎৱা যথা যীশুং তেষাং কৰেষু সমৰ্পযিতুং শক্নোতি তথা মন্ত্ৰণাং প্ৰধানযাজকৈঃ সেনাপতিভিশ্চ সহ চকাৰ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 স গৎৱা যথা যীশুং তেষাং করেষু সমর্পযিতুং শক্নোতি তথা মন্ত্রণাং প্রধানযাজকৈঃ সেনাপতিভিশ্চ সহ চকার|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 သ ဂတွာ ယထာ ယီၑုံ တေၐာံ ကရေၐု သမရ္ပယိတုံ ၑက္နောတိ တထာ မန္တြဏာံ ပြဓာနယာဇကဲး သေနာပတိဘိၑ္စ သဟ စကာရ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 sa gatvA yathA yIzuM tESAM karESu samarpayituM zaknOti tathA mantraNAM pradhAnayAjakaiH sEnApatibhizca saha cakAra|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 સ ગત્વા યથા યીશું તેષાં કરેષુ સમર્પયિતું શક્નોતિ તથા મન્ત્રણાં પ્રધાનયાજકૈઃ સેનાપતિભિશ્ચ સહ ચકાર|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

4 sa gatvA yathA yIzuM teSAM kareSu samarpayituM zaknoti tathA mantraNAM pradhAnayAjakaiH senApatibhizca saha cakAra|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 22:4
9 अन्तरसन्दर्भाः  

ततो द्वादशशिष्याणाम् ईष्करियोतीययिहूदानामक एकः शिष्यः प्रधानयाजकानामन्तिकं गत्वा कथितवान्,


तेन ते तुष्टास्तस्मै मुद्रां दातुं पणं चक्रुः।


पश्चाद् यीशुः समीपस्थान् प्रधानयाजकान् मन्दिरस्य सेनापतीन् प्राचीनांश्च जगाद, यूयं कृपाणान् यष्टींश्च गृहीत्वा मां किं चोरं धर्त्तुमायाताः?


यस्मिन् समये पितरयोहनौ लोकान् उपदिशतस्तस्मिन् समये याजका मन्दिरस्य सेनापतयः सिदूकीगणश्च


एतां कथां श्रुत्वा महायाजको मन्दिरस्य सेनापतिः प्रधानयाजकाश्च, इत परं किमपरं भविष्यतीति चिन्तयित्वा सन्दिग्धचित्ता अभवन्।


तदा मन्दिरस्य सेनापतिः पदातयश्च तत्र गत्वा चेल्लोकाः पाषाणान् निक्षिप्यास्मान् मारयन्तीति भिया विनत्याचारं तान् आनयन्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्