Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 22:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 sa gatvA yathA yIzuM tESAM karESu samarpayituM zaknOti tathA mantraNAM pradhAnayAjakaiH sEnApatibhizca saha cakAra|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 स गत्वा यथा यीशुं तेषां करेषु समर्पयितुं शक्नोति तथा मन्त्रणां प्रधानयाजकैः सेनापतिभिश्च सह चकार।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 স গৎৱা যথা যীশুং তেষাং কৰেষু সমৰ্পযিতুং শক্নোতি তথা মন্ত্ৰণাং প্ৰধানযাজকৈঃ সেনাপতিভিশ্চ সহ চকাৰ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 স গৎৱা যথা যীশুং তেষাং করেষু সমর্পযিতুং শক্নোতি তথা মন্ত্রণাং প্রধানযাজকৈঃ সেনাপতিভিশ্চ সহ চকার|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 သ ဂတွာ ယထာ ယီၑုံ တေၐာံ ကရေၐု သမရ္ပယိတုံ ၑက္နောတိ တထာ မန္တြဏာံ ပြဓာနယာဇကဲး သေနာပတိဘိၑ္စ သဟ စကာရ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 સ ગત્વા યથા યીશું તેષાં કરેષુ સમર્પયિતું શક્નોતિ તથા મન્ત્રણાં પ્રધાનયાજકૈઃ સેનાપતિભિશ્ચ સહ ચકાર|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

4 sa gatvA yathA yIzuM teSAM kareSu samarpayituM zaknoti tathA mantraNAM pradhAnayAjakaiH senApatibhizca saha cakAra|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 22:4
9 अन्तरसन्दर्भाः  

tatO dvAdazaziSyANAm ISkariyOtIyayihUdAnAmaka EkaH ziSyaH pradhAnayAjakAnAmantikaM gatvA kathitavAn,


pazcAd yIzuH samIpasthAn pradhAnayAjakAn mandirasya sEnApatIn prAcInAMzca jagAda, yUyaM kRpANAn yaSTIMzca gRhItvA mAM kiM cOraM dharttumAyAtAH?


yasmin samayE pitarayOhanau lOkAn upadizatastasmin samayE yAjakA mandirasya sEnApatayaH sidUkIgaNazca


EtAM kathAM zrutvA mahAyAjakO mandirasya sEnApatiH pradhAnayAjakAzca, ita paraM kimaparaM bhaviSyatIti cintayitvA sandigdhacittA abhavan|


tadA mandirasya sEnApatiH padAtayazca tatra gatvA cEllOkAH pASANAn nikSipyAsmAn mArayantIti bhiyA vinatyAcAraM tAn Anayan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्