ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 21:25 - सत्यवेदः। Sanskrit NT in Devanagari

सूर्य्यचन्द्रनक्षत्रेषु लक्षणादि भविष्यन्ति, भुवि सर्व्वदेशीयानां दुःखं चिन्ता च सिन्धौ वीचीनां तर्जनं गर्जनञ्च भविष्यन्ति।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

সূৰ্য্যচন্দ্ৰনক্ষত্ৰেষু লক্ষণাদি ভৱিষ্যন্তি, ভুৱি সৰ্ৱ্ৱদেশীযানাং দুঃখং চিন্তা চ সিন্ধৌ ৱীচীনাং তৰ্জনং গৰ্জনঞ্চ ভৱিষ্যন্তি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

সূর্য্যচন্দ্রনক্ষত্রেষু লক্ষণাদি ভৱিষ্যন্তি, ভুৱি সর্ৱ্ৱদেশীযানাং দুঃখং চিন্তা চ সিন্ধৌ ৱীচীনাং তর্জনং গর্জনঞ্চ ভৱিষ্যন্তি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

သူရျျစန္ဒြနက္ၐတြေၐု လက္ၐဏာဒိ ဘဝိၐျန္တိ, ဘုဝိ သရွွဒေၑီယာနာံ ဒုးခံ စိန္တာ စ သိန္ဓော် ဝီစီနာံ တရ္ဇနံ ဂရ္ဇနဉ္စ ဘဝိၐျန္တိ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

sUryyacandranakSatrESu lakSaNAdi bhaviSyanti, bhuvi sarvvadEzIyAnAM duHkhaM cintA ca sindhau vIcInAM tarjanaM garjananjca bhaviSyanti|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

સૂર્ય્યચન્દ્રનક્ષત્રેષુ લક્ષણાદિ ભવિષ્યન્તિ, ભુવિ સર્વ્વદેશીયાનાં દુઃખં ચિન્તા ચ સિન્ધૌ વીચીનાં તર્જનં ગર્જનઞ્ચ ભવિષ્યન્તિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

sUryyacandranakSatreSu lakSaNAdi bhaviSyanti, bhuvi sarvvadezIyAnAM duHkhaM cintA ca sindhau vIcInAM tarjanaM garjanaJca bhaviSyanti|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 21:25
26 अन्तरसन्दर्भाः  

अपरं तस्य क्लेशसमयस्याव्यवहितपरत्र सूर्य्यस्य तेजो लोप्स्यते, चन्द्रमा ज्योस्नां न करिष्यति, नभसो नक्षत्राणि पतिष्यन्ति, गगणीया ग्रहाश्च विचलिष्यन्ति।


तदा द्वितीययामात् तृतीययामं यावत् सर्व्वदेशे तमिरं बभूव,


अपरञ्च तस्य क्लेशकालस्याव्यवहिते परकाले भास्करः सान्धकारो भविष्यति तथैव चन्द्रश्चन्द्रिकां न दास्यति।


तदानीं महापराक्रमेण महैश्वर्य्येण च मेघमारुह्य समायान्तं मानवसुतं मानवाः समीक्षिष्यन्ते।


अथ द्वितीययामात् तृतीययामं यावत् सर्व्वो देशः सान्धकारोभूत्।


वस्तुतस्तु ते खङ्गधारपरिव्वङ्गं लप्स्यन्ते बद्धाः सन्तः सर्व्वदेशेषु नायिष्यन्ते च किञ्चान्यदेशीयानां समयोपस्थितिपर्य्यन्तं यिरूशालम्पुरं तैः पदतलै र्दलयिष्यते।


भूभौ भाविघटनां चिन्तयित्वा मनुजा भियामृतकल्पा भविष्यन्ति, यतो व्योममण्डले तेजस्विनो दोलायमाना भविष्यन्ति।


ऊर्द्ध्वस्थे गगणे चैव नीचस्थे पृथिवीतले। शोणितानि बृहद्भानून् घनधूमादिकानि च। चिह्नानि दर्शयिष्यामि महाश्चर्य्यक्रियास्तथा।


ततः शुक्लम् एकं महासिंहासनं मया दृष्टं तदुपविष्टो ऽपि दृष्टस्तस्य वदनान्तिकाद् भूनभोमण्डले पलायेतां पुनस्ताभ्यां स्थानं न लब्धं।