Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 24:29 - सत्यवेदः। Sanskrit NT in Devanagari

29 अपरं तस्य क्लेशसमयस्याव्यवहितपरत्र सूर्य्यस्य तेजो लोप्स्यते, चन्द्रमा ज्योस्नां न करिष्यति, नभसो नक्षत्राणि पतिष्यन्ति, गगणीया ग्रहाश्च विचलिष्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 অপৰং তস্য ক্লেশসমযস্যাৱ্যৱহিতপৰত্ৰ সূৰ্য্যস্য তেজো লোপ্স্যতে, চন্দ্ৰমা জ্যোস্নাং ন কৰিষ্যতি, নভসো নক্ষত্ৰাণি পতিষ্যন্তি, গগণীযা গ্ৰহাশ্চ ৱিচলিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 অপরং তস্য ক্লেশসমযস্যাৱ্যৱহিতপরত্র সূর্য্যস্য তেজো লোপ্স্যতে, চন্দ্রমা জ্যোস্নাং ন করিষ্যতি, নভসো নক্ষত্রাণি পতিষ্যন্তি, গগণীযা গ্রহাশ্চ ৱিচলিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 အပရံ တသျ က္လေၑသမယသျာဝျဝဟိတပရတြ သူရျျသျ တေဇော လောပ္သျတေ, စန္ဒြမာ ဇျောသ္နာံ န ကရိၐျတိ, နဘသော နက္ၐတြာဏိ ပတိၐျန္တိ, ဂဂဏီယာ ဂြဟာၑ္စ ဝိစလိၐျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 aparaM tasya klEzasamayasyAvyavahitaparatra sUryyasya tEjO lOpsyatE, candramA jyOsnAM na kariSyati, nabhasO nakSatrANi patiSyanti, gagaNIyA grahAzca vicaliSyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

29 અપરં તસ્ય ક્લેશસમયસ્યાવ્યવહિતપરત્ર સૂર્ય્યસ્ય તેજો લોપ્સ્યતે, ચન્દ્રમા જ્યોસ્નાં ન કરિષ્યતિ, નભસો નક્ષત્રાણિ પતિષ્યન્તિ, ગગણીયા ગ્રહાશ્ચ વિચલિષ્યન્તિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

29 aparaM tasya klezasamayasyAvyavahitaparatra sUryyasya tejo lopsyate, candramA jyosnAM na kariSyati, nabhaso nakSatrANi patiSyanti, gagaNIyA grahAzca vicaliSyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 24:29
21 अन्तरसन्दर्भाः  

आ जगदारम्भाद् एतत्कालपर्य्यनन्तं यादृशः कदापि नाभवत् न च भविष्यति तादृशो महाक्लेशस्तदानीम् उपस्थास्यति।


एतानि दुःखोपक्रमाः।


किन्तु क्षपायां चौर इव प्रभो र्दिनम् आगमिष्यति तस्मिन् महाशब्देन गगनमण्डलं लोप्स्यते मूलवस्तूनि च तापेन गलिष्यन्ते पृथिवी तन्मध्यस्थितानि कर्म्माणि च धक्ष्यन्ते।


अपरं चतुर्थदूतेन तूर्य्यां वादितायां सूर्य्यस्य तृतीयांशश्चन्द्रस्य तृतीयांशो नक्षत्राणाञ्च तृतीयांशः प्रहृतः, तेन तेषां तृतीयांशे ऽन्धकारीभूते दिवसस्तृतीयांशकालं यावत् तेजोहीनो भवति निशापि तामेवावस्थां गच्छति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्