तदानीं पितरस्तत्समीपमागत्य कथितवान् हे प्रभो, मम भ्राता मम यद्यपराध्यति, तर्हि तं कतिकृत्वः क्षमिष्ये?
लूका 17:3 - सत्यवेदः। Sanskrit NT in Devanagari यूयं स्वेषु सावधानास्तिष्ठत; तव भ्राता यदि तव किञ्चिद् अपराध्यति तर्हि तं तर्जय, तेन यदि मनः परिवर्त्तयति तर्हि तं क्षमस्व। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যূযং স্ৱেষু সাৱধানাস্তিষ্ঠত; তৱ ভ্ৰাতা যদি তৱ কিঞ্চিদ্ অপৰাধ্যতি তৰ্হি তং তৰ্জয, তেন যদি মনঃ পৰিৱৰ্ত্তযতি তৰ্হি তং ক্ষমস্ৱ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যূযং স্ৱেষু সাৱধানাস্তিষ্ঠত; তৱ ভ্রাতা যদি তৱ কিঞ্চিদ্ অপরাধ্যতি তর্হি তং তর্জয, তেন যদি মনঃ পরিৱর্ত্তযতি তর্হি তং ক্ষমস্ৱ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယူယံ သွေၐု သာဝဓာနာသ္တိၐ္ဌတ; တဝ ဘြာတာ ယဒိ တဝ ကိဉ္စိဒ် အပရာဓျတိ တရှိ တံ တရ္ဇယ, တေန ယဒိ မနး ပရိဝရ္တ္တယတိ တရှိ တံ က္ၐမသွ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yUyaM svESu sAvadhAnAstiSThata; tava bhrAtA yadi tava kinjcid aparAdhyati tarhi taM tarjaya, tEna yadi manaH parivarttayati tarhi taM kSamasva| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યૂયં સ્વેષુ સાવધાનાસ્તિષ્ઠત; તવ ભ્રાતા યદિ તવ કિઞ્ચિદ્ અપરાધ્યતિ તર્હિ તં તર્જય, તેન યદિ મનઃ પરિવર્ત્તયતિ તર્હિ તં ક્ષમસ્વ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yUyaM sveSu sAvadhAnAstiSThata; tava bhrAtA yadi tava kiJcid aparAdhyati tarhi taM tarjaya, tena yadi manaH parivarttayati tarhi taM kSamasva| |
तदानीं पितरस्तत्समीपमागत्य कथितवान् हे प्रभो, मम भ्राता मम यद्यपराध्यति, तर्हि तं कतिकृत्वः क्षमिष्ये?
अतएव विषमाशनेन पानेन च सांमारिकचिन्ताभिश्च युष्माकं चित्तेषु मत्तेषु तद्दिनम् अकस्माद् युष्मान् प्रति यथा नोपतिष्ठति तदर्थं स्वेषु सावधानास्तिष्ठत।
यथा कश्चिद् ईश्वरस्यानुग्रहात् न पतेत्, यथा च तिक्तताया मूलं प्ररुह्य बाधाजनकं न भवेत् तेन च बहवोऽपवित्रा न भवेयुः,
अस्माकं श्रमो यत् पण्डश्रमो न भवेत् किन्तु सम्पूर्णं वेतनमस्माभि र्लभ्येत तदर्थं स्वानधि सावधाना भवतः।