Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 17:3 - सत्यवेदः। Sanskrit NT in Devanagari

3 यूयं स्वेषु सावधानास्तिष्ठत; तव भ्राता यदि तव किञ्चिद् अपराध्यति तर्हि तं तर्जय, तेन यदि मनः परिवर्त्तयति तर्हि तं क्षमस्व।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 যূযং স্ৱেষু সাৱধানাস্তিষ্ঠত; তৱ ভ্ৰাতা যদি তৱ কিঞ্চিদ্ অপৰাধ্যতি তৰ্হি তং তৰ্জয, তেন যদি মনঃ পৰিৱৰ্ত্তযতি তৰ্হি তং ক্ষমস্ৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 যূযং স্ৱেষু সাৱধানাস্তিষ্ঠত; তৱ ভ্রাতা যদি তৱ কিঞ্চিদ্ অপরাধ্যতি তর্হি তং তর্জয, তেন যদি মনঃ পরিৱর্ত্তযতি তর্হি তং ক্ষমস্ৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ယူယံ သွေၐု သာဝဓာနာသ္တိၐ္ဌတ; တဝ ဘြာတာ ယဒိ တဝ ကိဉ္စိဒ် အပရာဓျတိ တရှိ တံ တရ္ဇယ, တေန ယဒိ မနး ပရိဝရ္တ္တယတိ တရှိ တံ က္ၐမသွ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 yUyaM svESu sAvadhAnAstiSThata; tava bhrAtA yadi tava kinjcid aparAdhyati tarhi taM tarjaya, tEna yadi manaH parivarttayati tarhi taM kSamasva|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 યૂયં સ્વેષુ સાવધાનાસ્તિષ્ઠત; તવ ભ્રાતા યદિ તવ કિઞ્ચિદ્ અપરાધ્યતિ તર્હિ તં તર્જય, તેન યદિ મનઃ પરિવર્ત્તયતિ તર્હિ તં ક્ષમસ્વ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

3 yUyaM sveSu sAvadhAnAstiSThata; tava bhrAtA yadi tava kiJcid aparAdhyati tarhi taM tarjaya, tena yadi manaH parivarttayati tarhi taM kSamasva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 17:3
18 अन्तरसन्दर्भाः  

तदानीं पितरस्तत्समीपमागत्य कथितवान् हे प्रभो, मम भ्राता मम यद्यपराध्यति, तर्हि तं कतिकृत्वः क्षमिष्ये?


अतएव विषमाशनेन पानेन च सांमारिकचिन्ताभिश्च युष्माकं चित्तेषु मत्तेषु तद्दिनम् अकस्माद् युष्मान् प्रति यथा नोपतिष्ठति तदर्थं स्वेषु सावधानास्तिष्ठत।


अतः सावधाना भवत, अज्ञाना इव माचरत किन्तु ज्ञानिन इव सतर्कम् आचरत।


यथा कश्चिद् ईश्वरस्यानुग्रहात् न पतेत्, यथा च तिक्तताया मूलं प्ररुह्य बाधाजनकं न भवेत् तेन च बहवोऽपवित्रा न भवेयुः,


हे भ्रातरः, युष्माकं कस्मिंश्चित् सत्यमताद् भ्रष्टे यदि कश्चित् तं परावर्त्तयति


अस्माकं श्रमो यत् पण्डश्रमो न भवेत् किन्तु सम्पूर्णं वेतनमस्माभि र्लभ्येत तदर्थं स्वानधि सावधाना भवतः।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्