युष्माकं नगरीया या धूल्योऽस्मासु समलगन् ता अपि युष्माकं प्रातिकूल्येन साक्ष्यार्थं सम्पातयामः; तथापीश्वरराज्यं युष्माकं समीपम् आगतम् इति निश्चितं जानीत।
लूका 17:20 - सत्यवेदः। Sanskrit NT in Devanagari अथ कदेश्वरस्य राजत्वं भविष्यतीति फिरूशिभिः पृष्टे स प्रत्युवाच, ईश्वरस्य राजत्वम् ऐश्वर्य्यदर्शनेन न भविष्यति। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অথ কদেশ্ৱৰস্য ৰাজৎৱং ভৱিষ্যতীতি ফিৰূশিভিঃ পৃষ্টে স প্ৰত্যুৱাচ, ঈশ্ৱৰস্য ৰাজৎৱম্ ঐশ্ৱৰ্য্যদৰ্শনেন ন ভৱিষ্যতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অথ কদেশ্ৱরস্য রাজৎৱং ভৱিষ্যতীতি ফিরূশিভিঃ পৃষ্টে স প্রত্যুৱাচ, ঈশ্ৱরস্য রাজৎৱম্ ঐশ্ৱর্য্যদর্শনেন ন ভৱিষ্যতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အထ ကဒေၑွရသျ ရာဇတွံ ဘဝိၐျတီတိ ဖိရူၑိဘိး ပၖၐ္ဋေ သ ပြတျုဝါစ, ဤၑွရသျ ရာဇတွမ် အဲၑွရျျဒရ္ၑနေန န ဘဝိၐျတိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script atha kadEzvarasya rAjatvaM bhaviSyatIti phirUzibhiH pRSTE sa pratyuvAca, Izvarasya rAjatvam aizvaryyadarzanEna na bhaviSyati| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અથ કદેશ્વરસ્ય રાજત્વં ભવિષ્યતીતિ ફિરૂશિભિઃ પૃષ્ટે સ પ્રત્યુવાચ, ઈશ્વરસ્ય રાજત્વમ્ ઐશ્વર્ય્યદર્શનેન ન ભવિષ્યતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script atha kadezvarasya rAjatvaM bhaviSyatIti phirUzibhiH pRSTe sa pratyuvAca, Izvarasya rAjatvam aizvaryyadarzanena na bhaviSyati| |
युष्माकं नगरीया या धूल्योऽस्मासु समलगन् ता अपि युष्माकं प्रातिकूल्येन साक्ष्यार्थं सम्पातयामः; तथापीश्वरराज्यं युष्माकं समीपम् आगतम् इति निश्चितं जानीत।
अनन्तरं विश्रामवारे यीशौ प्रधानस्य फिरूशिनो गृहे भोक्तुं गतवति ते तं वीक्षितुम् आरेभिरे।
योहन आगमनपर्य्यनतं युष्माकं समीपे व्यवस्थाभविष्यद्वादिनां लेखनानि चासन् ततः प्रभृति ईश्वरराज्यस्य सुसंवादः प्रचरति, एकैको लोकस्तन्मध्यं यत्नेन प्रविशति च।
अथ स यिरूशालमः समीप उपातिष्ठद् ईश्वरराजत्वस्यानुष्ठानं तदैव भविष्यतीति लोकैरन्वभूयत, तस्मात् स श्रोतृभ्यः पुनर्दृष्टान्तकथाम् उत्थाप्य कथयामास।
यीशुः प्रत्यवदत् मम राज्यम् एतज्जगत्सम्बन्धीयं न भवति यदि मम राज्यं जगत्सम्बन्धीयम् अभविष्यत् तर्हि यिहूदीयानां हस्तेषु यथा समर्पितो नाभवं तदर्थं मम सेवका अयोत्स्यन् किन्तु मम राज्यम् ऐहिकं न।