Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 14:1 - सत्यवेदः। Sanskrit NT in Devanagari

1 अनन्तरं विश्रामवारे यीशौ प्रधानस्य फिरूशिनो गृहे भोक्तुं गतवति ते तं वीक्षितुम् आरेभिरे।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অনন্তৰং ৱিশ্ৰামৱাৰে যীশৌ প্ৰধানস্য ফিৰূশিনো গৃহে ভোক্তুং গতৱতি তে তং ৱীক্ষিতুম্ আৰেভিৰে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অনন্তরং ৱিশ্রামৱারে যীশৌ প্রধানস্য ফিরূশিনো গৃহে ভোক্তুং গতৱতি তে তং ৱীক্ষিতুম্ আরেভিরে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အနန္တရံ ဝိၑြာမဝါရေ ယီၑော် ပြဓာနသျ ဖိရူၑိနော ဂၖဟေ ဘောက္တုံ ဂတဝတိ တေ တံ ဝီက္ၐိတုမ် အာရေဘိရေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 anantaraM vizrAmavArE yIzau pradhAnasya phirUzinO gRhE bhOktuM gatavati tE taM vIkSitum ArEbhirE|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 અનન્તરં વિશ્રામવારે યીશૌ પ્રધાનસ્ય ફિરૂશિનો ગૃહે ભોક્તું ગતવતિ તે તં વીક્ષિતુમ્ આરેભિરે|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

1 anantaraM vizrAmavAre yIzau pradhAnasya phirUzino gRhe bhoktuM gatavati te taM vIkSitum Arebhire|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 14:1
19 अन्तरसन्दर्भाः  

अवे र्मानवः किं नहि श्रेयान्? अतो विश्रामवारे हितकर्म्म कर्त्तव्यं।


स विश्रामवारे तमरोगिणं करिष्यति नवेत्यत्र बहवस्तम् अपवदितुं छिद्रमपेक्षितवन्तः।


एतत्कथायाः कथनकाले फिरुश्येको भेजनाय तं निमन्त्रयामास, ततः स गत्वा भोक्तुम् उपविवेश।


तदा जलोदरी तस्य सम्मुखे स्थितः।


अथ कदेश्वरस्य राजत्वं भविष्यतीति फिरूशिभिः पृष्टे स प्रत्युवाच, ईश्वरस्य राजत्वम् ऐश्वर्य्यदर्शनेन न भविष्यति।


अतएव तं प्रति सतर्काः सन्तः कथं तद्वाक्यदोषं धृत्वा तं देशाधिपस्य साधुवेशधारिणश्चरान् तस्य समीपे प्रेषयामासुः।


तस्माद् अध्यापकाः फिरूशिनश्च तस्मिन् दोषमारोपयितुं स विश्रामवारे तस्य स्वास्थ्यं करोति नवेति प्रतीक्षितुमारेभिरे।


निकदिमनामा यिहूदीयानाम् अधिपतिः फिरूशी क्षणदायां


एतस्मिन्नेव समये तत्सभास्थानां सर्व्वलोकानां मध्ये सुख्यातो गमिलीयेल्नामक एको जनो व्यवस्थापकः फिरूशिलोक उत्थाय प्रेरितान् क्षणार्थं स्थानान्तरं गन्तुम् आदिश्य कथितवान्,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्