Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 17:21 - सत्यवेदः। Sanskrit NT in Devanagari

21 अत एतस्मिन् पश्य तस्मिन् वा पश्य, इति वाक्यं लोका वक्तुं न शक्ष्यन्ति, ईश्वरस्य राजत्वं युष्माकम् अन्तरेवास्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 অত এতস্মিন্ পশ্য তস্মিন্ ৱা পশ্য, ইতি ৱাক্যং লোকা ৱক্তুং ন শক্ষ্যন্তি, ঈশ্ৱৰস্য ৰাজৎৱং যুষ্মাকম্ অন্তৰেৱাস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 অত এতস্মিন্ পশ্য তস্মিন্ ৱা পশ্য, ইতি ৱাক্যং লোকা ৱক্তুং ন শক্ষ্যন্তি, ঈশ্ৱরস্য রাজৎৱং যুষ্মাকম্ অন্তরেৱাস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 အတ ဧတသ္မိန် ပၑျ တသ္မိန် ဝါ ပၑျ, ဣတိ ဝါကျံ လောကာ ဝက္တုံ န ၑက္ၐျန္တိ, ဤၑွရသျ ရာဇတွံ ယုၐ္မာကမ် အန္တရေဝါသ္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 ata Etasmin pazya tasmin vA pazya, iti vAkyaM lOkA vaktuM na zakSyanti, Izvarasya rAjatvaM yuSmAkam antarEvAstE|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

21 અત એતસ્મિન્ પશ્ય તસ્મિન્ વા પશ્ય, ઇતિ વાક્યં લોકા વક્તું ન શક્ષ્યન્તિ, ઈશ્વરસ્ય રાજત્વં યુષ્માકમ્ અન્તરેવાસ્તે|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

21 ata etasmin pazya tasmin vA pazya, iti vAkyaM lokA vaktuM na zakSyanti, Izvarasya rAjatvaM yuSmAkam antarevAste|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 17:21
10 अन्तरसन्दर्भाः  

किन्तवहं यदीश्वरात्मना भूतान् त्याजयामि, तर्हीश्वरस्य राज्यं युष्माकं सन्निधिमागतवत्।


अन्यच्च पश्यत ख्रीष्टोत्र स्थाने वा तत्र स्थाने विद्यते, तस्मिन्काले यदि कश्चिद् युष्मान् एतादृशं वाक्यं व्याहरति, तर्हि तस्मिन् वाक्ये भैव विश्वसित।


तदात्र पश्य वा तत्र पश्येति वाक्यं लोका वक्ष्यन्ति, किन्तु तेषां पश्चात् मा यात, मानुगच्छत च।


तदा स जगाद, सावधाना भवत यथा युष्माकं भ्रमं कोपि न जनयति, खीष्टोहमित्युक्त्वा मम नाम्रा बहव उपस्थास्यन्ति स कालः प्रायेणोपस्थितः, तेषां पश्चान्मा गच्छत।


ततो योहन् प्रत्यवोचत्, तोयेऽहं मज्जयामीति सत्यं किन्तु यं यूयं न जानीथ तादृश एको जनो युष्माकं मध्य उपतिष्ठति।


यीशुः प्रत्यवदत् मम राज्यम् एतज्जगत्सम्बन्धीयं न भवति यदि मम राज्यं जगत्सम्बन्धीयम् अभविष्यत् तर्हि यिहूदीयानां हस्तेषु यथा समर्पितो नाभवं तदर्थं मम सेवका अयोत्स्यन् किन्तु मम राज्यम् ऐहिकं न।


भक्ष्यं पेयञ्चेश्वरराज्यस्य सारो नहि, किन्तु पुण्यं शान्तिश्च पवित्रेणात्मना जात आनन्दश्च।


यतो भिन्नजातीयानां मध्ये तत् निगूढवाक्यं कीदृग्गौरवनिधिसम्बलितं तत् पवित्रलोकान् ज्ञापयितुम् ईश्वरोऽभ्यलषत्। युष्मन्मध्यवर्त्ती ख्रीष्ट एव स निधि र्गैरवाशाभूमिश्च।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्