एतान् द्वादशशिष्यान् यीशुः प्रेषयन् इत्याज्ञापयत्, यूयम् अन्यदेशीयानां पदवीं शेमिरोणीयानां किमपि नगरञ्च न प्रविश्ये
लूका 10:33 - सत्यवेदः। Sanskrit NT in Devanagari किन्त्वेकः शोमिरोणीयो गच्छन् तत्स्थानं प्राप्य तं दृष्ट्वादयत। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্ত্ৱেকঃ শোমিৰোণীযো গচ্ছন্ তৎস্থানং প্ৰাপ্য তং দৃষ্ট্ৱাদযত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্ত্ৱেকঃ শোমিরোণীযো গচ্ছন্ তৎস্থানং প্রাপ্য তং দৃষ্ট্ৱাদযত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တွေကး ၑောမိရောဏီယော ဂစ္ဆန် တတ္သ္ထာနံ ပြာပျ တံ ဒၖၐ္ဋွာဒယတ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintvEkaH zOmirONIyO gacchan tatsthAnaM prApya taM dRSTvAdayata| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્ત્વેકઃ શોમિરોણીયો ગચ્છન્ તત્સ્થાનં પ્રાપ્ય તં દૃષ્ટ્વાદયત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintvekaH zomiroNIyo gacchan tatsthAnaM prApya taM dRSTvAdayata| |
एतान् द्वादशशिष्यान् यीशुः प्रेषयन् इत्याज्ञापयत्, यूयम् अन्यदेशीयानां पदवीं शेमिरोणीयानां किमपि नगरञ्च न प्रविश्ये
इत्थम् एको लेवीयस्तत्स्थानं प्राप्य तस्यान्तिकं गत्वा तं विलोक्यान्येन पार्श्वेन जगाम।
तस्यान्तिकं गत्वा तस्य क्षतेषु तैलं द्राक्षारसञ्च प्रक्षिप्य क्षतानि बद्ध्वा निजवाहनोपरि तमुपवेश्य प्रवासीयगृहम् आनीय तं सिषेवे।
प्रभुस्तां विलोक्य सानुकम्पः कथयामास, मा रोदीः। स समीपमित्वा खट्वां पस्पर्श तस्माद् वाहकाः स्थगितास्तम्युः;
यीशुः शोमिरोणीयां तां योषितम् व्याहार्षीत् मह्यं किञ्चित् पानीयं पातुं देहि। किन्तु शोमिरोणीयैः साकं यिहूदीयलोका न व्यवाहरन् तस्माद्धेतोः साकथयत् शोमिरोणीया योषितदहं त्वं यिहूदीयोसि कथं मत्तः पानीयं पातुम् इच्छसि?
तदा यिहूदीयाः प्रत्यवादिषुः त्वमेकः शोमिरोणीयो भूतग्रस्तश्च वयं किमिदं भद्रं नावादिष्म?