Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 4:9 - सत्यवेदः। Sanskrit NT in Devanagari

9 यीशुः शोमिरोणीयां तां योषितम् व्याहार्षीत् मह्यं किञ्चित् पानीयं पातुं देहि। किन्तु शोमिरोणीयैः साकं यिहूदीयलोका न व्यवाहरन् तस्माद्धेतोः साकथयत् शोमिरोणीया योषितदहं त्वं यिहूदीयोसि कथं मत्तः पानीयं पातुम् इच्छसि?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 যীশুঃ শোমিৰোণীযাং তাং যোষিতম্ ৱ্যাহাৰ্ষীৎ মহ্যং কিঞ্চিৎ পানীযং পাতুং দেহি| কিন্তু শোমিৰোণীযৈঃ সাকং যিহূদীযলোকা ন ৱ্যৱাহৰন্ তস্মাদ্ধেতোঃ সাকথযৎ শোমিৰোণীযা যোষিতদহং ৎৱং যিহূদীযোসি কথং মত্তঃ পানীযং পাতুম্ ইচ্ছসি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 যীশুঃ শোমিরোণীযাং তাং যোষিতম্ ৱ্যাহার্ষীৎ মহ্যং কিঞ্চিৎ পানীযং পাতুং দেহি| কিন্তু শোমিরোণীযৈঃ সাকং যিহূদীযলোকা ন ৱ্যৱাহরন্ তস্মাদ্ধেতোঃ সাকথযৎ শোমিরোণীযা যোষিতদহং ৎৱং যিহূদীযোসি কথং মত্তঃ পানীযং পাতুম্ ইচ্ছসি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ယီၑုး ၑောမိရောဏီယာံ တာံ ယောၐိတမ် ဝျာဟာရ္ၐီတ် မဟျံ ကိဉ္စိတ် ပါနီယံ ပါတုံ ဒေဟိ၊ ကိန္တု ၑောမိရောဏီယဲး သာကံ ယိဟူဒီယလောကာ န ဝျဝါဟရန် တသ္မာဒ္ဓေတေား သာကထယတ် ၑောမိရောဏီယာ ယောၐိတဒဟံ တွံ ယိဟူဒီယောသိ ကထံ မတ္တး ပါနီယံ ပါတုမ် ဣစ္ဆသိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 yIzuH zOmirONIyAM tAM yOSitam vyAhArSIt mahyaM kinjcit pAnIyaM pAtuM dEhi| kintu zOmirONIyaiH sAkaM yihUdIyalOkA na vyavAharan tasmAddhEtOH sAkathayat zOmirONIyA yOSitadahaM tvaM yihUdIyOsi kathaM mattaH pAnIyaM pAtum icchasi?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 યીશુઃ શોમિરોણીયાં તાં યોષિતમ્ વ્યાહાર્ષીત્ મહ્યં કિઞ્ચિત્ પાનીયં પાતું દેહિ| કિન્તુ શોમિરોણીયૈઃ સાકં યિહૂદીયલોકા ન વ્યવાહરન્ તસ્માદ્ધેતોઃ સાકથયત્ શોમિરોણીયા યોષિતદહં ત્વં યિહૂદીયોસિ કથં મત્તઃ પાનીયં પાતુમ્ ઇચ્છસિ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

9 yIzuH zomiroNIyAM tAM yoSitam vyAhArSIt mahyaM kiJcit pAnIyaM pAtuM dehi| kintu zomiroNIyaiH sAkaM yihUdIyalokA na vyavAharan tasmAddhetoH sAkathayat zomiroNIyA yoSitadahaM tvaM yihUdIyosi kathaM mattaH pAnIyaM pAtum icchasi?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 4:9
12 अन्तरसन्दर्भाः  

एतान् द्वादशशिष्यान् यीशुः प्रेषयन् इत्याज्ञापयत्, यूयम् अन्यदेशीयानां पदवीं शेमिरोणीयानां किमपि नगरञ्च न प्रविश्ये


किन्त्वेकः शोमिरोणीयो गच्छन् तत्स्थानं प्राप्य तं दृष्ट्वादयत।


एतस्मिन् समये शिष्या आगत्य तथा स्त्रिया सार्द्धं तस्य कथोपकथने महाश्चर्य्यम् अमन्यन्त तथापि भवान् किमिच्छति? यद्वा किमर्थम् एतया सार्द्धं कथां कथयति? इति कोपि नापृच्छत्।


तदा यिहूदीयाः प्रत्यवादिषुः त्वमेकः शोमिरोणीयो भूतग्रस्तश्च वयं किमिदं भद्रं नावादिष्म?


किन्तु युष्मासु पवित्रस्यात्मन आविर्भावे सति यूयं शक्तिं प्राप्य यिरूशालमि समस्तयिहूदाशोमिरोणदेशयोः पृथिव्याः सीमां यावद् यावन्तो देशास्तेषु यर्व्वेषु च मयि साक्ष्यं दास्यथ।


अन्यजातीयलोकैः महालपनं वा तेषां गृहमध्ये प्रवेशनं यिहूदीयानां निषिद्धम् अस्तीति यूयम् अवगच्छथ; किन्तु कमपि मानुषम् अव्यवहार्य्यम् अशुचिं वा ज्ञातुं मम नोचितम् इति परमेश्वरो मां ज्ञापितवान्।


अतो याफोनगरं प्रति लोकान् प्रहित्य तत्र समुद्रतीरे शिमोन्नाम्नः कस्यचिच्चर्म्मकारस्य गृहे प्रवासकारी पितरनाम्ना विख्यातो यः शिमोन् तमाहूायय; ततः स आगत्य त्वाम् उपदेक्ष्यति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्