Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 10:34 - सत्यवेदः। Sanskrit NT in Devanagari

34 तस्यान्तिकं गत्वा तस्य क्षतेषु तैलं द्राक्षारसञ्च प्रक्षिप्य क्षतानि बद्ध्वा निजवाहनोपरि तमुपवेश्य प्रवासीयगृहम् आनीय तं सिषेवे।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 তস্যান্তিকং গৎৱা তস্য ক্ষতেষু তৈলং দ্ৰাক্ষাৰসঞ্চ প্ৰক্ষিপ্য ক্ষতানি বদ্ধ্ৱা নিজৱাহনোপৰি তমুপৱেশ্য প্ৰৱাসীযগৃহম্ আনীয তং সিষেৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 তস্যান্তিকং গৎৱা তস্য ক্ষতেষু তৈলং দ্রাক্ষারসঞ্চ প্রক্ষিপ্য ক্ষতানি বদ্ধ্ৱা নিজৱাহনোপরি তমুপৱেশ্য প্রৱাসীযগৃহম্ আনীয তং সিষেৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 တသျာန္တိကံ ဂတွာ တသျ က္ၐတေၐု တဲလံ ဒြာက္ၐာရသဉ္စ ပြက္ၐိပျ က္ၐတာနိ ဗဒ္ဓွာ နိဇဝါဟနောပရိ တမုပဝေၑျ ပြဝါသီယဂၖဟမ် အာနီယ တံ သိၐေဝေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 tasyAntikaM gatvA tasya kSatESu tailaM drAkSArasanjca prakSipya kSatAni baddhvA nijavAhanOpari tamupavEzya pravAsIyagRham AnIya taM siSEvE|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

34 તસ્યાન્તિકં ગત્વા તસ્ય ક્ષતેષુ તૈલં દ્રાક્ષારસઞ્ચ પ્રક્ષિપ્ય ક્ષતાનિ બદ્ધ્વા નિજવાહનોપરિ તમુપવેશ્ય પ્રવાસીયગૃહમ્ આનીય તં સિષેવે|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

34 tasyAntikaM gatvA tasya kSateSu tailaM drAkSArasaJca prakSipya kSatAni baddhvA nijavAhanopari tamupavezya pravAsIyagRham AnIya taM siSeve|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 10:34
14 अन्तरसन्दर्भाः  

अस्या यथासाध्यं तथैवाकरोदियं, श्मशानयापनात् पूर्व्वं समेत्य मद्वपुषि तैलम् अमर्द्दयत्।


किन्त्वेकः शोमिरोणीयो गच्छन् तत्स्थानं प्राप्य तं दृष्ट्वादयत।


परस्मिन् दिवसे निजगमनकाले द्वौ मुद्रापादौ तद्गृहस्वामिने दत्त्वावदत् जनमेनं सेवस्व तत्र योऽधिको व्ययो भविष्यति तमहं पुनरागमनकाले परिशोत्स्यामि।


सा तं प्रथमसुतं प्रासोष्ट किन्तु तस्मिन् वासगृहे स्थानाभावाद् बालकं वस्त्रेण वेष्टयित्वा गोशालायां स्थापयामास।


इतिकारणाद् रिपु र्यदि क्षुधार्त्तस्ते तर्हि तं त्वं प्रभोजय। तथा यदि तृषार्त्तः स्यात् तर्हि तं परिपायय। तेन त्वं मस्तके तस्य ज्वलदग्निं निधास्यसि।


अपरं कमपि प्रत्यनिष्टस्य फलम् अनिष्टं केनापि यन्न क्रियेत तदर्थं सावधाना भवत, किन्तु परस्परं सर्व्वान् मानवांश्च प्रति नित्यं हिताचारिणो भवत।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्