Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 10:34 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 tasyAntikaM gatvA tasya kSatESu tailaM drAkSArasanjca prakSipya kSatAni baddhvA nijavAhanOpari tamupavEzya pravAsIyagRham AnIya taM siSEvE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

34 तस्यान्तिकं गत्वा तस्य क्षतेषु तैलं द्राक्षारसञ्च प्रक्षिप्य क्षतानि बद्ध्वा निजवाहनोपरि तमुपवेश्य प्रवासीयगृहम् आनीय तं सिषेवे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 তস্যান্তিকং গৎৱা তস্য ক্ষতেষু তৈলং দ্ৰাক্ষাৰসঞ্চ প্ৰক্ষিপ্য ক্ষতানি বদ্ধ্ৱা নিজৱাহনোপৰি তমুপৱেশ্য প্ৰৱাসীযগৃহম্ আনীয তং সিষেৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 তস্যান্তিকং গৎৱা তস্য ক্ষতেষু তৈলং দ্রাক্ষারসঞ্চ প্রক্ষিপ্য ক্ষতানি বদ্ধ্ৱা নিজৱাহনোপরি তমুপৱেশ্য প্রৱাসীযগৃহম্ আনীয তং সিষেৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 တသျာန္တိကံ ဂတွာ တသျ က္ၐတေၐု တဲလံ ဒြာက္ၐာရသဉ္စ ပြက္ၐိပျ က္ၐတာနိ ဗဒ္ဓွာ နိဇဝါဟနောပရိ တမုပဝေၑျ ပြဝါသီယဂၖဟမ် အာနီယ တံ သိၐေဝေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

34 તસ્યાન્તિકં ગત્વા તસ્ય ક્ષતેષુ તૈલં દ્રાક્ષારસઞ્ચ પ્રક્ષિપ્ય ક્ષતાનિ બદ્ધ્વા નિજવાહનોપરિ તમુપવેશ્ય પ્રવાસીયગૃહમ્ આનીય તં સિષેવે|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

34 tasyAntikaM gatvA tasya kSateSu tailaM drAkSArasaJca prakSipya kSatAni baddhvA nijavAhanopari tamupavezya pravAsIyagRham AnIya taM siSeve|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 10:34
14 अन्तरसन्दर्भाः  

asyA yathAsAdhyaM tathaivAkarOdiyaM, zmazAnayApanAt pUrvvaM samEtya madvapuSi tailam amarddayat|


kintvEkaH zOmirONIyO gacchan tatsthAnaM prApya taM dRSTvAdayata|


parasmin divasE nijagamanakAlE dvau mudrApAdau tadgRhasvAminE dattvAvadat janamEnaM sEvasva tatra yO'dhikO vyayO bhaviSyati tamahaM punarAgamanakAlE parizOtsyAmi|


sA taM prathamasutaM prAsOSTa kintu tasmin vAsagRhE sthAnAbhAvAd bAlakaM vastrENa vESTayitvA gOzAlAyAM sthApayAmAsa|


itikAraNAd ripu ryadi kSudhArttastE tarhi taM tvaM prabhOjaya| tathA yadi tRSArttaH syAt tarhi taM paripAyaya| tEna tvaM mastakE tasya jvaladagniM nidhAsyasi|


aparaM kamapi pratyaniSTasya phalam aniSTaM kEnApi yanna kriyEta tadarthaM sAvadhAnA bhavata, kintu parasparaM sarvvAn mAnavAMzca prati nityaM hitAcAriNO bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्