अनन्तरं हेरोद् संज्ञके राज्ञि राज्यं शासति यिहूदीयदेशस्य बैत्लेहमि नगरे यीशौ जातवति च, कतिपया ज्योतिर्व्वुदः पूर्व्वस्या दिशो यिरूशालम्नगरं समेत्य कथयमासुः,
योहन 4:54 - सत्यवेदः। Sanskrit NT in Devanagari यिहूदीयदेशाद् आगत्य गालीलि यीशुरेतद् द्वितीयम् आश्चर्य्यकर्म्माकरोत्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যিহূদীযদেশাদ্ আগত্য গালীলি যীশুৰেতদ্ দ্ৱিতীযম্ আশ্চৰ্য্যকৰ্ম্মাকৰোৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যিহূদীযদেশাদ্ আগত্য গালীলি যীশুরেতদ্ দ্ৱিতীযম্ আশ্চর্য্যকর্ম্মাকরোৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယိဟူဒီယဒေၑာဒ် အာဂတျ ဂါလီလိ ယီၑုရေတဒ် ဒွိတီယမ် အာၑ္စရျျကရ္မ္မာကရောတ်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yihUdIyadEzAd Agatya gAlIli yIzurEtad dvitIyam AzcaryyakarmmAkarOt| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યિહૂદીયદેશાદ્ આગત્ય ગાલીલિ યીશુરેતદ્ દ્વિતીયમ્ આશ્ચર્ય્યકર્મ્માકરોત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yihUdIyadezAd Agatya gAlIli yIzuretad dvitIyam AzcaryyakarmmAkarot| |
अनन्तरं हेरोद् संज्ञके राज्ञि राज्यं शासति यिहूदीयदेशस्य बैत्लेहमि नगरे यीशौ जातवति च, कतिपया ज्योतिर्व्वुदः पूर्व्वस्या दिशो यिरूशालम्नगरं समेत्य कथयमासुः,
अनन्तरं ये गालीली लियलोका उत्सवे गता उत्सवसमये यिरूशलम् नगरे तस्य सर्व्वाः क्रिया अपश्यन् ते गालीलम् आगतं तम् आगृह्लन्।
स येहूदीयदेशाद् यीशो र्गालीलागमनवार्त्तां निशम्य तस्य समीपं गत्वा प्रार्थ्य व्याहृतवान् मम पुत्रस्य प्रायेण काल आसन्नः भवान् आगत्य तं स्वस्थं करोतु।