योहन 11:53 - सत्यवेदः। Sanskrit NT in Devanagari तद्दिनमारभ्य ते कथं तं हन्तुं शक्नुवन्तीति मन्त्रणां कर्त्तुं प्रारेभिरे। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদ্দিনমাৰভ্য তে কথং তং হন্তুং শক্নুৱন্তীতি মন্ত্ৰণাং কৰ্ত্তুং প্ৰাৰেভিৰে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদ্দিনমারভ্য তে কথং তং হন্তুং শক্নুৱন্তীতি মন্ত্রণাং কর্ত্তুং প্রারেভিরে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒ္ဒိနမာရဘျ တေ ကထံ တံ ဟန္တုံ ၑက္နုဝန္တီတိ မန္တြဏာံ ကရ္တ္တုံ ပြာရေဘိရေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script taddinamArabhya tE kathaM taM hantuM zaknuvantIti mantraNAM karttuM prArEbhirE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદ્દિનમારભ્ય તે કથં તં હન્તું શક્નુવન્તીતિ મન્ત્રણાં કર્ત્તું પ્રારેભિરે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script taddinamArabhya te kathaM taM hantuM zaknuvantIti mantraNAM karttuM prArebhire| |
अन्यञ्च यिरूशालम्नगरं गत्वा प्राचीनलोकेभ्यः प्रधानयाजकेभ्य उपाध्यायेभ्यश्च बहुदुःखभोगस्तै र्हतत्वं तृतीयदिने पुनरुत्थानञ्च ममावश्यकम् एताः कथा यीशुस्तत्कालमारभ्य शिष्यान् ज्ञापयितुम् आरब्धवान्।
तदा निस्तारोत्सवकिण्वहीनपूपोत्सवयोरारम्भस्य दिनद्वये ऽवशिष्टे प्रधानयाजका अध्यापकाश्च केनापि छलेन यीशुं धर्त्तां हन्तुञ्च मृगयाञ्चक्रिरे;
ततः परं प्रधानयाजकाः फिरूशिनाश्च सभां कृत्वा व्याहरन् वयं किं कुर्म्मः? एष मानवो बहून्याश्चर्य्यकर्म्माणि करोति।
ततः परं यिहूदीयलोकास्तं हन्तुं समैहन्त तस्माद् यीशु र्यिहूदाप्रदेशे पर्य्यटितुं नेच्छन् गालील् प्रदेशे पर्य्यटितुं प्रारभत।