Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 14:1 - सत्यवेदः। Sanskrit NT in Devanagari

1 तदा निस्तारोत्सवकिण्वहीनपूपोत्सवयोरारम्भस्य दिनद्वये ऽवशिष्टे प्रधानयाजका अध्यापकाश्च केनापि छलेन यीशुं धर्त्तां हन्तुञ्च मृगयाञ्चक्रिरे;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 তদা নিস্তাৰোৎসৱকিণ্ৱহীনপূপোৎসৱযোৰাৰম্ভস্য দিনদ্ৱযে ঽৱশিষ্টে প্ৰধানযাজকা অধ্যাপকাশ্চ কেনাপি ছলেন যীশুং ধৰ্ত্তাং হন্তুঞ্চ মৃগযাঞ্চক্ৰিৰে;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 তদা নিস্তারোৎসৱকিণ্ৱহীনপূপোৎসৱযোরারম্ভস্য দিনদ্ৱযে ঽৱশিষ্টে প্রধানযাজকা অধ্যাপকাশ্চ কেনাপি ছলেন যীশুং ধর্ত্তাং হন্তুঞ্চ মৃগযাঞ্চক্রিরে;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 တဒါ နိသ္တာရောတ္သဝကိဏွဟီနပူပေါတ္သဝယောရာရမ္ဘသျ ဒိနဒွယေ 'ဝၑိၐ္ဋေ ပြဓာနယာဇကာ အဓျာပကာၑ္စ ကေနာပိ ဆလေန ယီၑုံ ဓရ္တ္တာံ ဟန္တုဉ္စ မၖဂယာဉ္စကြိရေ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 tadA nistArOtsavakiNvahInapUpOtsavayOrArambhasya dinadvayE 'vaziSTE pradhAnayAjakA adhyApakAzca kEnApi chalEna yIzuM dharttAM hantunjca mRgayAnjcakrirE;

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 તદા નિસ્તારોત્સવકિણ્વહીનપૂપોત્સવયોરારમ્ભસ્ય દિનદ્વયે ઽવશિષ્ટે પ્રધાનયાજકા અધ્યાપકાશ્ચ કેનાપિ છલેન યીશું ધર્ત્તાં હન્તુઞ્ચ મૃગયાઞ્ચક્રિરે;

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 14:1
23 अन्तरसन्दर्भाः  

तदा फिरूशिनो बहिर्भूय कथं तं हनिष्याम इति कुमन्त्रणां तत्प्रातिकूल्येन चक्रुः।


त्वं यदा ददासि तदा कपटिनो जना यथा मनुजेभ्यः प्रशंसां प्राप्तुं भजनभवने राजमार्गे च तूरीं वादयन्ति, तथा मा कुरिु, अहं तुभ्यं यथार्थं कथयामि, ते स्वकायं फलम् अलभन्त।


अनन्तरं किण्वशून्यपूपोत्सवस्य प्रथमेऽहनि निस्तारोत्मवार्थं मेषमारणासमये शिष्यास्तं पप्रच्छः कुत्र गत्वा वयं निस्तारोत्सवस्य भोज्यमासादयिष्यामः? किमिच्छति भवान्?


किन्तु लोकानां कलहभयादूचिरे, नचोत्सवकाल उचितमेतदिति।


ततः परं प्रधानयाजकाः फिरूशिनाश्च सभां कृत्वा व्याहरन् वयं किं कुर्म्मः? एष मानवो बहून्याश्चर्य्यकर्म्माणि करोति।


निस्तारोत्सवस्य किञ्चित्कालात् पूर्व्वं पृथिव्याः पितुः समीपगमनस्य समयः सन्निकर्षोभूद् इति ज्ञात्वा यीशुराप्रथमाद् येषु जगत्प्रवासिष्वात्मीयलोकेष प्रेम करोति स्म तेषु शेषं यावत् प्रेम कृतवान्।


तदा किण्वशून्यपूपोत्सवसमय उपातिष्टत्; अत उत्सवे गते सति लोकानां समक्षं तं बहिरानेय्यामीति मनसि स्थिरीकृत्य स तं धारयित्वा रक्ष्णार्थम् येषाम् एकैकसंघे चत्वारो जनाः सन्ति तेषां चतुर्णां रक्षकसंघानां समीपे तं समर्प्य कारायां स्थापितवान्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्