Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 11:54 - सत्यवेदः। Sanskrit NT in Devanagari

54 अतएव यिहूदीयानां मध्ये यीशुः सप्रकाशं गमनागमने अकृत्वा तस्माद् गत्वा प्रान्तरस्य समीपस्थायिप्रदेशस्येफ्रायिम् नाम्नि नगरे शिष्यैः साकं कालं यापयितुं प्रारेभे।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

54 অতএৱ যিহূদীযানাং মধ্যে যীশুঃ সপ্ৰকাশং গমনাগমনে অকৃৎৱা তস্মাদ্ গৎৱা প্ৰান্তৰস্য সমীপস্থাযিপ্ৰদেশস্যেফ্ৰাযিম্ নাম্নি নগৰে শিষ্যৈঃ সাকং কালং যাপযিতুং প্ৰাৰেভে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

54 অতএৱ যিহূদীযানাং মধ্যে যীশুঃ সপ্রকাশং গমনাগমনে অকৃৎৱা তস্মাদ্ গৎৱা প্রান্তরস্য সমীপস্থাযিপ্রদেশস্যেফ্রাযিম্ নাম্নি নগরে শিষ্যৈঃ সাকং কালং যাপযিতুং প্রারেভে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

54 အတဧဝ ယိဟူဒီယာနာံ မဓျေ ယီၑုး သပြကာၑံ ဂမနာဂမနေ အကၖတွာ တသ္မာဒ် ဂတွာ ပြာန္တရသျ သမီပသ္ထာယိပြဒေၑသျေဖြာယိမ် နာမ္နိ နဂရေ ၑိၐျဲး သာကံ ကာလံ ယာပယိတုံ ပြာရေဘေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

54 ataEva yihUdIyAnAM madhyE yIzuH saprakAzaM gamanAgamanE akRtvA tasmAd gatvA prAntarasya samIpasthAyipradEzasyEphrAyim nAmni nagarE ziSyaiH sAkaM kAlaM yApayituM prArEbhE|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

54 અતએવ યિહૂદીયાનાં મધ્યે યીશુઃ સપ્રકાશં ગમનાગમને અકૃત્વા તસ્માદ્ ગત્વા પ્રાન્તરસ્ય સમીપસ્થાયિપ્રદેશસ્યેફ્રાયિમ્ નામ્નિ નગરે શિષ્યૈઃ સાકં કાલં યાપયિતું પ્રારેભે|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

54 ataeva yihUdIyAnAM madhye yIzuH saprakAzaM gamanAgamane akRtvA tasmAd gatvA prAntarasya samIpasthAyipradezasyephrAyim nAmni nagare ziSyaiH sAkaM kAlaM yApayituM prArebhe|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 11:54
9 अन्तरसन्दर्भाः  

पुन र्यर्द्दन् अद्यास्तटे यत्र पुर्व्वं योहन् अमज्जयत् तत्रागत्य न्यवसत्।


सन् प्रत्युक्तवान् सर्व्वलोकानां समक्षं कथामकथयं गुप्तं कामपि कथां न कथयित्वा यत् स्थानं यिहूदीयाः सततं गच्छन्ति तत्र भजनगेहे मन्दिरे चाशिक्षयं।


ततः परं यिहूदीयलोकास्तं हन्तुं समैहन्त तस्माद् यीशु र्यिहूदाप्रदेशे पर्य्यटितुं नेच्छन् गालील् प्रदेशे पर्य्यटितुं प्रारभत।


किन्तु तस्य भ्रातृषु तत्र प्रस्थितेषु सत्सु सोऽप्रकट उत्सवम् अगच्छत्।


किन्तु यिहूदीयानां भयात् कोपि तस्य पक्षे स्पष्टं नाकथयत्।


यः कश्चित् स्वयं प्रचिकाशिषति स कदापि गुप्तं कर्म्म न करोति यदीदृशं कर्म्म करोषि तर्हि जगति निजं परिचायय।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्