atO yat sarvvanAzakRdghRNArhaM vastu dAniyElbhaviSyadvadinA prOktaM tad yadA puNyasthAnE sthApitaM drakSyatha, (yaH paThati, sa budhyatAM)
प्रकाशितवाक्य 1:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script Etasya bhaviSyadvaktRgranthasya vAkyAnAM pAThakaH zrOtArazca tanmadhyE likhitAjnjAgrAhiNazca dhanyA yataH sa kAlaH sannikaTaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari एतस्य भविष्यद्वक्तृग्रन्थस्य वाक्यानां पाठकः श्रोतारश्च तन्मध्ये लिखिताज्ञाग्राहिणश्च धन्या यतः स कालः सन्निकटः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script এতস্য ভৱিষ্যদ্ৱক্তৃগ্ৰন্থস্য ৱাক্যানাং পাঠকঃ শ্ৰোতাৰশ্চ তন্মধ্যে লিখিতাজ্ঞাগ্ৰাহিণশ্চ ধন্যা যতঃ স কালঃ সন্নিকটঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script এতস্য ভৱিষ্যদ্ৱক্তৃগ্রন্থস্য ৱাক্যানাং পাঠকঃ শ্রোতারশ্চ তন্মধ্যে লিখিতাজ্ঞাগ্রাহিণশ্চ ধন্যা যতঃ স কালঃ সন্নিকটঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဧတသျ ဘဝိၐျဒွက္တၖဂြန္ထသျ ဝါကျာနာံ ပါဌကး ၑြောတာရၑ္စ တန္မဓျေ လိခိတာဇ္ဉာဂြာဟိဏၑ္စ ဓနျာ ယတး သ ကာလး သန္နိကဋး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script એતસ્ય ભવિષ્યદ્વક્તૃગ્રન્થસ્ય વાક્યાનાં પાઠકઃ શ્રોતારશ્ચ તન્મધ્યે લિખિતાજ્ઞાગ્રાહિણશ્ચ ધન્યા યતઃ સ કાલઃ સન્નિકટઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script etasya bhaviSyadvaktRgranthasya vAkyAnAM pAThakaH zrotArazca tanmadhye likhitAjJAgrAhiNazca dhanyA yataH sa kAlaH sannikaTaH| |
atO yat sarvvanAzakRdghRNArhaM vastu dAniyElbhaviSyadvadinA prOktaM tad yadA puNyasthAnE sthApitaM drakSyatha, (yaH paThati, sa budhyatAM)
kintu sOkathayat yE paramEzvarasya kathAM zrutvA tadanurUpam Acaranti taEva dhanyAH|
pratyayIbhavanakAlE'smAkaM paritrANasya sAmIpyAd idAnIM tasya sAmIpyam avyavahitaM; ataH samayaM vivicyAsmAbhiH sAmpratam avazyamEva nidrAtO jAgarttavyaM|
bahutarA yAminI gatA prabhAtaM sannidhiM prAptaM tasmAt tAmasIyAH kriyAH parityajyAsmAbhi rvAsarIyA sajjA paridhAtavyA|
sarvvESAm antimakAla upasthitastasmAd yUyaM subuddhayaH prArthanArthaM jAgratazca bhavata|
hE priyatamAH, yUyam EtadEkaM vAkyam anavagatA mA bhavata yat prabhOH sAkSAd dinamEkaM varSasahasravad varSasahasranjca dinaikavat|
sa puna rmAm avadat, EtadgranthasthabhaviSyadvAkyAni tvayA na mudrAgkayitavyAni yataH samayO nikaTavarttI|
pazyAhaM tUrNam AgacchAmi, Ekaikasmai svakriyAnuyAyiphaladAnArthaM maddAtavyaphalaM mama samavartti|
Etat sAkSyaM yO dadAti sa Eva vakti satyam ahaM tUrNam AgacchAmi| tathAstu| prabhO yIzOे, AgamyatAM bhavatA|
pazya mayA zIghram AgantavyaM tava yadasti tat dhAraya kO 'pi tava kirITaM nApaharatu|