Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रकाशितवाक्य 1:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yOhan AziyAdEzasthAH sapta samitIH prati patraM likhati| yO varttamAnO bhUtO bhaviSyaMzca yE ca saptAtmAnastasya siMhAsanasya sammukhEे tiSThanti

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 योहन् आशियादेशस्थाः सप्त समितीः प्रति पत्रं लिखति। यो वर्त्तमानो भूतो भविष्यंश्च ये च सप्तात्मानस्तस्य सिंहासनस्य सम्मुखेे तिष्ठन्ति

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যোহন্ আশিযাদেশস্থাঃ সপ্ত সমিতীঃ প্ৰতি পত্ৰং লিখতি| যো ৱৰ্ত্তমানো ভূতো ভৱিষ্যংশ্চ যে চ সপ্তাত্মানস্তস্য সিংহাসনস্য সম্মুখেे তিষ্ঠন্তি

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যোহন্ আশিযাদেশস্থাঃ সপ্ত সমিতীঃ প্রতি পত্রং লিখতি| যো ৱর্ত্তমানো ভূতো ভৱিষ্যংশ্চ যে চ সপ্তাত্মানস্তস্য সিংহাসনস্য সম্মুখেे তিষ্ঠন্তি

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယောဟန် အာၑိယာဒေၑသ္ထား သပ္တ သမိတီး ပြတိ ပတြံ လိခတိ၊ ယော ဝရ္တ္တမာနော ဘူတော ဘဝိၐျံၑ္စ ယေ စ သပ္တာတ္မာနသ္တသျ သိံဟာသနသျ သမ္မုခေे တိၐ္ဌန္တိ

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 યોહન્ આશિયાદેશસ્થાઃ સપ્ત સમિતીઃ પ્રતિ પત્રં લિખતિ| યો વર્ત્તમાનો ભૂતો ભવિષ્યંશ્ચ યે ચ સપ્તાત્માનસ્તસ્ય સિંહાસનસ્ય સમ્મુખેे તિષ્ઠન્તિ

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 1:4
41 अन्तरसन्दर्भाः  

Adau vAda AsIt sa ca vAda IzvarENa sArdhamAsIt sa vAdaH svayamIzvara Eva|


itthaM vatsaradvayaM gataM tasmAd AziyAdEzanivAsinaH sarvvE yihUdIyA anyadEzIyalOkAzca prabhO ryIzOH kathAm azrauSan|


pArthI-mAdI-arAmnaharayimdEzanivAsimanO yihUdA-kappadakiyA-panta-AziyA-


tAtEnAsmAkam IzvarENa prabhuNA yIzukhrISTEna ca yuSmabhyam anugrahaH zAntizca pradIyEtAM|


asmAkaM pitrEzvarENa prabhunA yIzukhrISTEna ca prasAdaH zAntizca yuSmabhyaM dIyatAM|


asmAkaM tAtasyEzvarasya prabhOryIzukhrISTasya cAnugrahaH zAntizca yuSmAsu varttatAM|


yat kinjcid uttamaM dAnaM pUrNO varazca tat sarvvam UrddhvAd arthatO yasmin dazAntaraM parivarttanajAtacchAyA vA nAsti tasmAd dIptyAkarAt pituravarOhati|


yat prakAzitaM vAkyam IzvaraH svadAsAnAM nikaTaM zIghramupasthAsyantInAM ghaTanAnAM darzanArthaM yIzukhrISTE samarpitavAn tat sa svIyadUtaM prESya nijasEvakaM yOhanaM jnjApitavAn|


tEnOktam, ahaM kaH kSazcArthata Adirantazca| tvaM yad drakSyasi tad granthE likhitvAziyAdEzasthAnAM sapta samitInAM samIpam iphiSaM smurNAM thuyAtIrAM sArddiM philAdilphiyAM lAyadIkEyAnjca prESaya|


taM dRSTvAhaM mRtakalpastaccaraNE patitastataH svadakSiNakaraM mayi nidhAya tEnOktam mA bhaiSIH; aham Adirantazca|


mama dakSiNahastE sthitA yAH sapta tArA yE ca svarNamayAH sapta dIpavRkSAstvayA dRSTAstattAtparyyamidaM tAH sapta tArAH sapta samitInAM dUtAH suvarNamayAH sapta dIpavRkSAzca sapta samitayaH santi|


varttamAnO bhUtO bhaviSyaMzca yaH sarvvazaktimAn prabhuH paramEzvaraH sa gadati, ahamEva kaH kSazcArthata Adirantazca|


yuSmAkaM bhrAtA yIzukhrISTasya klEzarAjyatitikSANAM sahabhAgI cAhaM yOhan Izvarasya vAkyahEtO ryIzukhrISTasya sAkSyahEtOzca pAtmanAmaka upadvIpa AsaM|


varttamAnazca bhUtazca bhaviSyaMzca paramEzvaraH| tvamEva nyAyyakArI yad EtAdRk tvaM vyacArayaH|


aparaM pargAmasthasamitE rdUtaM pratIdaM likha, yastIkSNaM dvidhAraM khaggaM dhArayati sa Eva bhASatE|


aparaM thuyAtIrAsthasamitE rdUtaM pratIdaM likha| yasya lOcanE vahnizikhAsadRzE caraNau ca supittalasagkAzau sa IzvaraputrO bhASatE,


aparaM smurNAsthasamitE rdUtaM pratIdaM likha; ya Adirantazca yO mRtavAn punarjIvitavAMzca tEnEdam ucyatE,


maNPalISu yuSmabhyamEtESAM sAkSyadAnArthaM yIzurahaM svadUtaM prESitavAn, ahamEva dAyUdO mUlaM vaMzazca, ahaM tEjOmayaprabhAtIyatArAsvarUpaH|


yOhanaham EtAni zrutavAn dRSTavAMzcAsmi zrutvA dRSTvA ca taddarzakadUtasya praNAmArthaM taccaraNayOrantikE 'pataM|


aparaM sArddisthasamitE rdUtaM pratIdaM likha, yO jana Izvarasya saptAtmanaH sapta tArAzca dhArayati sa Eva bhASatE, tava kriyA mama gOcarAH, tvaM jIvadAkhyO 'si tathApi mRtO 'si tadapi jAnAmi|


aparanjca lAyadikEyAsthasamitE rdUtaM pratIdaM likha, ya AmEn arthatO vizvAsyaH satyamayazca sAkSI, Izvarasya sRSTErAdizcAsti sa Eva bhASatE|


aparanjca philAdilphiyAsthasamitE rdUtaM pratIdaM likha, yaH pavitraH satyamayazcAsti dAyUdaH kunjjikAM dhArayati ca yEna mOcitE 'paraH kO'pi na ruNaddhi ruddhE cAparaH kO'pi na mOcayati sa Eva bhASatE|


tasya siMhAsanasya madhyAt taPitO ravAH stanitAni ca nirgacchanti siMhAsanasyAntikE ca sapta dIpA jvalanti ta Izvarasya saptAtmAnaH|


tESAM caturNAm Ekaikasya prANinaH SaT pakSAH santi tE ca sarvvAggESvabhyantarE ca bahucakSurviziSTAH, tE divAnizaM na vizrAmya gadanti pavitraH pavitraH pavitraH sarvvazaktimAn varttamAnO bhUtO bhaviSyaMzca prabhuH paramEzvaraH|


aparaM siMhAsanasya caturNAM prANinAM prAcInavargasya ca madhya EkO mESazAvakO mayA dRSTaH sa chEdita iva tasya saptazRggANi saptalOcanAni ca santi tAni kRtsnAM pRthivIM prESitA Izvarasya saptAtmAnaH|


aparam aham IzvarasyAntikE tiSThataH saptadUtAn apazyaM tEbhyaH saptatUryyO'dIyanta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्