aparaM yUyaM tamakarmmaNyaM dAsaM nItvA yatra sthAnE krandanaM dantagharSaNanjca vidyEtE, tasmin bahirbhUtatamasi nikSipata|
फिलेमोन 1:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script sa pUrvvaM tavAnupakAraka AsIt kintvidAnIM tava mama cOpakArI bhavati| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari स पूर्व्वं तवानुपकारक आसीत् किन्त्विदानीं तव मम चोपकारी भवति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script স পূৰ্ৱ্ৱং তৱানুপকাৰক আসীৎ কিন্ত্ৱিদানীং তৱ মম চোপকাৰী ভৱতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script স পূর্ৱ্ৱং তৱানুপকারক আসীৎ কিন্ত্ৱিদানীং তৱ মম চোপকারী ভৱতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သ ပူရွွံ တဝါနုပကာရက အာသီတ် ကိန္တွိဒါနီံ တဝ မမ စောပကာရီ ဘဝတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સ પૂર્વ્વં તવાનુપકારક આસીત્ કિન્ત્વિદાનીં તવ મમ ચોપકારી ભવતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script sa pUrvvaM tavAnupakAraka AsIt kintvidAnIM tava mama copakArI bhavati| |
aparaM yUyaM tamakarmmaNyaM dAsaM nItvA yatra sthAnE krandanaM dantagharSaNanjca vidyEtE, tasmin bahirbhUtatamasi nikSipata|
yatO mama putrOyam amriyata punarajIvId hAritazca labdhObhUt tatasta Ananditum ArEbhirE|
kintu tavAyaM bhrAtA mRtaH punarajIvId hAritazca bhUtvA prAptObhUt, EtasmAt kAraNAd utsavAnandau karttum ucitamasmAkam|
itthaM nirUpitESu sarvvakarmmasu kRtESu satmu yUyamapIdaM vAkyaM vadatha, vayam anupakAriNO dAsA asmAbhiryadyatkarttavyaM tanmAtramEva kRtaM|
vimArgagAminaH sarvvE sarvvE duSkarmmakAriNaH| EkO janOpi nO tESAM sAdhukarmma karOti ca|
kEvalO lUkO mayA sArddhaM vidyatE| tvaM mArkaM sagginaM kRtvAgaccha yataH sa paricaryyayA mamOpakArI bhaviSyati,
ataH zRgkhalabaddhO'haM yamajanayaM taM madIyatanayam OnISimam adhi tvAM vinayE|
pUrvvaM yUyaM tasya prajA nAbhavata kintvidAnIm Izvarasya prajA AdhvE| pUrvvam ananukampitA abhavata kintvidAnIm anukampitA AdhvE|