Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




1 पतरस 2:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 pUrvvaM yUyaM tasya prajA nAbhavata kintvidAnIm Izvarasya prajA AdhvE| pUrvvam ananukampitA abhavata kintvidAnIm anukampitA AdhvE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 पूर्व्वं यूयं तस्य प्रजा नाभवत किन्त्विदानीम् ईश्वरस्य प्रजा आध्वे। पूर्व्वम् अननुकम्पिता अभवत किन्त्विदानीम् अनुकम्पिता आध्वे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 পূৰ্ৱ্ৱং যূযং তস্য প্ৰজা নাভৱত কিন্ত্ৱিদানীম্ ঈশ্ৱৰস্য প্ৰজা আধ্ৱে| পূৰ্ৱ্ৱম্ অননুকম্পিতা অভৱত কিন্ত্ৱিদানীম্ অনুকম্পিতা আধ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 পূর্ৱ্ৱং যূযং তস্য প্রজা নাভৱত কিন্ত্ৱিদানীম্ ঈশ্ৱরস্য প্রজা আধ্ৱে| পূর্ৱ্ৱম্ অননুকম্পিতা অভৱত কিন্ত্ৱিদানীম্ অনুকম্পিতা আধ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ပူရွွံ ယူယံ တသျ ပြဇာ နာဘဝတ ကိန္တွိဒါနီမ် ဤၑွရသျ ပြဇာ အာဓွေ၊ ပူရွွမ် အနနုကမ္ပိတာ အဘဝတ ကိန္တွိဒါနီမ် အနုကမ္ပိတာ အာဓွေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 પૂર્વ્વં યૂયં તસ્ય પ્રજા નાભવત કિન્ત્વિદાનીમ્ ઈશ્વરસ્ય પ્રજા આધ્વે| પૂર્વ્વમ્ અનનુકમ્પિતા અભવત કિન્ત્વિદાનીમ્ અનુકમ્પિતા આધ્વે|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

10 pUrvvaM yUyaM tasya prajA nAbhavata kintvidAnIm Izvarasya prajA Adhve| pUrvvam ananukampitA abhavata kintvidAnIm anukampitA Adhve|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 2:10
10 अन्तरसन्दर्भाः  

aparamapi vadAmi, isrAyElIyalOkAH kim EtAM kathAM na budhyantE? prathamatO mUsA idaM vAkyaM prOvAca, ahamuttApayiSyE tAn agaNyamAnavairapi| klEkSyAmi jAtim EtAnjca prOnmattabhinnajAtibhiH|


ataEva pUrvvam IzvarE'vizvAsinaH santO'pi yUyaM yadvat samprati tESAm avizvAsakAraNAd Izvarasya kRpApAtrANi jAtAstadvad


aparam akRtavivAhAn janAn prati prabhOH kO'pyAdEzO mayA na labdhaH kintu prabhOranukampayA vizvAsyO bhUtO'haM yad bhadraM manyE tad vadAmi|


yataH purA nindaka upadrAvI hiMsakazca bhUtvApyahaM tEna vizvAsyO 'manyE paricArakatvE nyayujyE ca| tad avizvAsAcaraNam ajnjAnEna mayA kRtamiti hEtOrahaM tEnAnukampitO'bhavaM|


ataEva kRpAM grahItuM prayOjanIyOpakArArtham anugrahaM prAptunjca vayam utsAhEnAnugrahasiMhAsanasya samIpaM yAmaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्