Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 25:30 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 aparaM yUyaM tamakarmmaNyaM dAsaM nItvA yatra sthAnE krandanaM dantagharSaNanjca vidyEtE, tasmin bahirbhUtatamasi nikSipata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 अपरं यूयं तमकर्म्मण्यं दासं नीत्वा यत्र स्थाने क्रन्दनं दन्तघर्षणञ्च विद्येते, तस्मिन् बहिर्भूततमसि निक्षिपत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 অপৰং যূযং তমকৰ্ম্মণ্যং দাসং নীৎৱা যত্ৰ স্থানে ক্ৰন্দনং দন্তঘৰ্ষণঞ্চ ৱিদ্যেতে, তস্মিন্ বহিৰ্ভূততমসি নিক্ষিপত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 অপরং যূযং তমকর্ম্মণ্যং দাসং নীৎৱা যত্র স্থানে ক্রন্দনং দন্তঘর্ষণঞ্চ ৱিদ্যেতে, তস্মিন্ বহির্ভূততমসি নিক্ষিপত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 အပရံ ယူယံ တမကရ္မ္မဏျံ ဒါသံ နီတွာ ယတြ သ္ထာနေ ကြန္ဒနံ ဒန္တဃရ္ၐဏဉ္စ ဝိဒျေတေ, တသ္မိန် ဗဟိရ္ဘူတတမသိ နိက္ၐိပတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

30 અપરં યૂયં તમકર્મ્મણ્યં દાસં નીત્વા યત્ર સ્થાને ક્રન્દનં દન્તઘર્ષણઞ્ચ વિદ્યેતે, તસ્મિન્ બહિર્ભૂતતમસિ નિક્ષિપત|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 25:30
19 अन्तरसन्दर्भाः  

yatra rOdanaM dantagharSaNanjca bhavati, tatrAgnikuNPE nikSEpsyanti|


tadA rAjA nijAnucarAn avadat, Etasya karacaraNAn baddhA yatra rOdanaM dantairdantagharSaNanjca bhavati, tatra vahirbhUtatamisrE taM nikSipata|


tadA taM daNPayitvA yatra sthAnE rOdanaM dantagharSaNanjcAsAtE, tatra kapaTibhiH sAkaM taddazAM nirUpayiSyati|


aparaM pAdapAnAM mUlE kuThAra idAnImapi lagan AstE, tasmAd yasmin pAdapE uttamaM phalaM na bhavati, sa kRttO madhyE'gniM nikSEpsyatE|


yuyaM mEdinyAM lavaNarUpAH, kintu yadi lavaNasya lavaNatvam apayAti, tarhi tat kEna prakArENa svAduyuktaM bhaviSyati? tat kasyApi kAryyasyAyOgyatvAt kEvalaM bahiH prakSEptuM narANAM padatalEna dalayitunjca yOgyaM bhavati|


kintu yatra sthAnE rOdanadantagharSaNE bhavatastasmin bahirbhUtatamisrE rAjyasya santAnA nikSEsyantE|


tadA ibrAhImaM ishAkaM yAkUbanjca sarvvabhaviSyadvAdinazca Izvarasya rAjyaM prAptAn svAMzca bahiSkRtAn dRSTvA yUyaM rOdanaM dantairdantagharSaNanjca kariSyatha|


yaH kazcin mayi na tiSThati sa zuSkazAkhEva bahi rnikSipyatE lOkAzca tA AhRtya vahnau nikSipya dAhayanti|


aparam asmadIyalOkA yanniSphalA na bhavEyustadarthaM prayOjanIyOpakArAyA satkarmmANyanuSThAtuM zikSantAM|


imE nirjalAni prasravaNAni pracaNPavAyunA cAlitA mEghAzca tESAM kRtE nityasthAyI ghOratarAndhakAraH sanjcitO 'sti|


svakIyalajjAphENOdvamakAH pracaNPAH sAmudrataraggAH sadAkAlaM yAvat ghOratimirabhAgIni bhramaNakArINi nakSatrANi ca bhavanti|


kintu bhItAnAm avizvAsinAM ghRNyAnAM narahantRNAM vEzyAgAminAM mOhakAnAM dEvapUjakAnAM sarvvESAm anRtavAdinAnjcAMzO vahnigandhakajvalitahradE bhaviSyati, ESa Eva dvitIyO mRtyuH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्