tadAnIM yE taraNyAmAsan, ta Agatya taM praNabhya kathitavantaH, yathArthastvamEvEzvarasutaH|
मत्ती 9:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparaM tEnaitatkathAkathanakAlE EkO'dhipatistaM praNamya babhASE, mama duhitA prAyENaitAvatkAlE mRtA, tasmAd bhavAnAgatya tasyA gAtrE hastamarpayatu, tEna sA jIviSyati| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अपरं तेनैतत्कथाकथनकाले एकोऽधिपतिस्तं प्रणम्य बभाषे, मम दुहिता प्रायेणैतावत्काले मृता, तस्माद् भवानागत्य तस्या गात्रे हस्तमर्पयतु, तेन सा जीविष्यति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰং তেনৈতৎকথাকথনকালে একোঽধিপতিস্তং প্ৰণম্য বভাষে, মম দুহিতা প্ৰাযেণৈতাৱৎকালে মৃতা, তস্মাদ্ ভৱানাগত্য তস্যা গাত্ৰে হস্তমৰ্পযতু, তেন সা জীৱিষ্যতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরং তেনৈতৎকথাকথনকালে একোঽধিপতিস্তং প্রণম্য বভাষে, মম দুহিতা প্রাযেণৈতাৱৎকালে মৃতা, তস্মাদ্ ভৱানাগত্য তস্যা গাত্রে হস্তমর্পযতু, তেন সা জীৱিষ্যতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရံ တေနဲတတ္ကထာကထနကာလေ ဧကော'ဓိပတိသ္တံ ပြဏမျ ဗဘာၐေ, မမ ဒုဟိတာ ပြာယေဏဲတာဝတ္ကာလေ မၖတာ, တသ္မာဒ် ဘဝါနာဂတျ တသျာ ဂါတြေ ဟသ္တမရ္ပယတု, တေန သာ ဇီဝိၐျတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરં તેનૈતત્કથાકથનકાલે એકોઽધિપતિસ્તં પ્રણમ્ય બભાષે, મમ દુહિતા પ્રાયેણૈતાવત્કાલે મૃતા, તસ્માદ્ ભવાનાગત્ય તસ્યા ગાત્રે હસ્તમર્પયતુ, તેન સા જીવિષ્યતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaM tenaitatkathAkathanakAle eko'dhipatistaM praNamya babhASe, mama duhitA prAyeNaitAvatkAle mRtA, tasmAd bhavAnAgatya tasyA gAtre hastamarpayatu, tena sA jIviSyati| |
tadAnIM yE taraNyAmAsan, ta Agatya taM praNabhya kathitavantaH, yathArthastvamEvEzvarasutaH|
pazcAt tESu jananivahasyAntikamAgatESu kazcit manujastadantikamEtya jAnUnI pAtayitvA kathitavAn,
tadAnIM sivadIyasya nArI svaputrAvAdAya yIzOH samIpam Etya praNamya kanjcanAnugrahaM taM yayAcE|
EkaH kuSThavAn Agatya taM praNamya babhASE, hE prabhO, yadi bhavAn saMmanyatE, tarhi mAM nirAmayaM karttuM zaknOti|
tadA ziSyA Agatya tasya nidrAbhaggaM kRtvA kathayAmAsuH, hE prabhO, vayaM mriyAmahE, bhavAn asmAkaM prANAn rakSatu|
anyanjca purAtanakutvAM kOpi navAnagOstanIrasaM na nidadhAti, yasmAt tathA kRtE kutU rvidIryyatE tEna gOstanIrasaH patati kutUzca nazyati; tasmAt navInAyAM kutvAM navInO gOstanIrasaH sthApyatE, tEna dvayOravanaM bhavati|
panthAnaM tyaja, kanyEyaM nAmriyata nidritAstE; kathAmEtAM zrutvA tE tamupajahasuH|
kintu vizrAmavArE yIzunA tasyAH svAsthyakaraNAd bhajanagEhasyAdhipatiH prakupya lOkAn uvAca, SaTsu dinESu lOkaiH karmma karttavyaM tasmAddhEtOH svAsthyArthaM tESu dinESu Agacchata, vizrAmavArE mAgacchata|
aparam EkOdhipatistaM papraccha, hE paramagurO, anantAyuSaH prAptayE mayA kiM karttavyaM?
tadA yIzuH kathitavAn ahamEva utthApayitA jIvayitA ca yaH kazcana mayi vizvasiti sa mRtvApi jIviSyati;
yatra yIzuratiSThat tatra mariyam upasthAya taM dRSTvA tasya caraNayOH patitvA vyAharat hE prabhO yadi bhavAn atrAsthAsyat tarhi mama bhrAtA nAmariSyat|
vyavasthAbhaviSyadvAkyayOH paThitayOH satO rhE bhrAtarau lOkAn prati yuvayOH kAcid upadEzakathA yadyasti tarhi tAM vadataM tau prati tasya bhajanabhavanasyAdhipatayaH kathAm EtAM kathayitvA praiSayan|
tadA tasya publiyasya pitA jvarAtisArENa pIPyamAnaH san zayyAyAm AsIt; tataH paulastasya samIpaM gatvA prArthanAM kRtvA tasya gAtrE hastaM samarpya taM svasthaM kRtavAn|