Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 8:25 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 tadA ziSyA Agatya tasya nidrAbhaggaM kRtvA kathayAmAsuH, hE prabhO, vayaM mriyAmahE, bhavAn asmAkaM prANAn rakSatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 तदा शिष्या आगत्य तस्य निद्राभङ्गं कृत्वा कथयामासुः, हे प्रभो, वयं म्रियामहे, भवान् अस्माकं प्राणान् रक्षतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 তদা শিষ্যা আগত্য তস্য নিদ্ৰাভঙ্গং কৃৎৱা কথযামাসুঃ, হে প্ৰভো, ৱযং ম্ৰিযামহে, ভৱান্ অস্মাকং প্ৰাণান্ ৰক্ষতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 তদা শিষ্যা আগত্য তস্য নিদ্রাভঙ্গং কৃৎৱা কথযামাসুঃ, হে প্রভো, ৱযং ম্রিযামহে, ভৱান্ অস্মাকং প্রাণান্ রক্ষতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 တဒါ ၑိၐျာ အာဂတျ တသျ နိဒြာဘင်္ဂံ ကၖတွာ ကထယာမာသုး, ဟေ ပြဘော, ဝယံ မြိယာမဟေ, ဘဝါန် အသ္မာကံ ပြာဏာန် ရက္ၐတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

25 તદા શિષ્યા આગત્ય તસ્ય નિદ્રાભઙ્ગં કૃત્વા કથયામાસુઃ, હે પ્રભો, વયં મ્રિયામહે, ભવાન્ અસ્માકં પ્રાણાન્ રક્ષતુ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

25 tadA ziSyA Agatya tasya nidrAbhaGgaM kRtvA kathayAmAsuH, he prabho, vayaM mriyAmahe, bhavAn asmAkaM prANAn rakSatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 8:25
11 अन्तरसन्दर्भाः  

EkaH kuSThavAn Agatya taM praNamya babhASE, hE prabhO, yadi bhavAn saMmanyatE, tarhi mAM nirAmayaM karttuM zaknOti|


pazcAt sAgarasya madhyaM tESu gatESu tAdRzaH prabalO jhanjbhzanila udatiSThat, yEna mahAtaragga utthAya taraNiM chAditavAn, kintu sa nidrita AsIt|


aparaM tEnaitatkathAkathanakAlE EkO'dhipatistaM praNamya babhASE, mama duhitA prAyENaitAvatkAlE mRtA, tasmAd bhavAnAgatya tasyA gAtrE hastamarpayatu, tEna sA jIviSyati|


athAkasmAt prabalajhanjbhzagamAd hradE naukAyAM taraggairAcchannAyAM vipat tAn jagrAsa|tasmAd yIzOrantikaM gatvA hE gurO hE gurO prANA nO yAntIti gaditvA taM jAgarayAmbabhUvuH|tadA sa utthAya vAyuM taraggAMzca tarjayAmAsa tasmAdubhau nivRtya sthirau babhUvatuH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्