Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 8:26 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 tadA sa tAn uktavAn, hE alpavizvAsinO yUyaM kutO vibhItha? tataH sa utthAya vAtaM sAgaranjca tarjayAmAsa, tatO nirvvAtamabhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 तदा स तान् उक्तवान्, हे अल्पविश्वासिनो यूयं कुतो विभीथ? ततः स उत्थाय वातं सागरञ्च तर्जयामास, ततो निर्व्वातमभवत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 তদা স তান্ উক্তৱান্, হে অল্পৱিশ্ৱাসিনো যূযং কুতো ৱিভীথ? ততঃ স উত্থায ৱাতং সাগৰঞ্চ তৰ্জযামাস, ততো নিৰ্ৱ্ৱাতমভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 তদা স তান্ উক্তৱান্, হে অল্পৱিশ্ৱাসিনো যূযং কুতো ৱিভীথ? ততঃ স উত্থায ৱাতং সাগরঞ্চ তর্জযামাস, ততো নির্ৱ্ৱাতমভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 တဒါ သ တာန် ဥက္တဝါန်, ဟေ အလ္ပဝိၑွာသိနော ယူယံ ကုတော ဝိဘီထ? တတး သ ဥတ္ထာယ ဝါတံ သာဂရဉ္စ တရ္ဇယာမာသ, တတော နိရွွာတမဘဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

26 તદા સ તાન્ ઉક્તવાન્, હે અલ્પવિશ્વાસિનો યૂયં કુતો વિભીથ? તતઃ સ ઉત્થાય વાતં સાગરઞ્ચ તર્જયામાસ, તતો નિર્વ્વાતમભવત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

26 tadA sa tAn uktavAn, he alpavizvAsino yUyaM kuto vibhItha? tataH sa utthAya vAtaM sAgaraJca tarjayAmAsa, tato nirvvAtamabhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 8:26
24 अन्तरसन्दर्भाः  

kintu yIzustadvijnjAya tAnavOcat, hE stOkavizvAsinO yUyaM pUpAnAnayanamadhi kutaH parasparamEtad viviMkya?


tasmAt kSadya vidyamAnaM zcaH cullyAM nikSEpsyatE tAdRzaM yat kSEtrasthitaM kusumaM tat yadIzcara itthaM bibhUSayati, tarhi hE stOkapratyayinO yuSmAn kiM na paridhApayiSyati?


aparaM manujA vismayaM vilOkya kathayAmAsuH, ahO vAtasaritpatI asya kimAjnjAgrAhiNau? kIdRzO'yaM mAnavaH|


tadA yIzustaM tarjayitvAvadat maunI bhava itO bahirbhava; tataH sOmEdhyabhUtastaM madhyasthAnE pAtayitvA kinjcidapyahiMsitvA tasmAd bahirgatavAn|


aparam avizvAsAd Izvarasya pratijnjAvacanE kamapi saMzayaM na cakAra;


sa svakarENa vistIrNamEkaM kSUdragranthaM dhArayati, dakSiNacaraNEna samudrE vAmacaraNEna ca sthalE tiSThati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्