ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 8:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tatO yIzustaM jagAda, avadhEhi kathAmEtAM kazcidapi mA brUhi, kintu yAjakasya sannidhiM gatvA svAtmAnaM darzaya manujEbhyO nijanirAmayatvaM pramANayituM mUsAnirUpitaM dravyam utsRja ca|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ततो यीशुस्तं जगाद, अवधेहि कथामेतां कश्चिदपि मा ब्रूहि, किन्तु याजकस्य सन्निधिं गत्वा स्वात्मानं दर्शय मनुजेभ्यो निजनिरामयत्वं प्रमाणयितुं मूसानिरूपितं द्रव्यम् उत्सृज च।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততো যীশুস্তং জগাদ, অৱধেহি কথামেতাং কশ্চিদপি মা ব্ৰূহি, কিন্তু যাজকস্য সন্নিধিং গৎৱা স্ৱাত্মানং দৰ্শয মনুজেভ্যো নিজনিৰামযৎৱং প্ৰমাণযিতুং মূসানিৰূপিতং দ্ৰৱ্যম্ উৎসৃজ চ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততো যীশুস্তং জগাদ, অৱধেহি কথামেতাং কশ্চিদপি মা ব্রূহি, কিন্তু যাজকস্য সন্নিধিং গৎৱা স্ৱাত্মানং দর্শয মনুজেভ্যো নিজনিরামযৎৱং প্রমাণযিতুং মূসানিরূপিতং দ্রৱ্যম্ উৎসৃজ চ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတော ယီၑုသ္တံ ဇဂါဒ, အဝဓေဟိ ကထာမေတာံ ကၑ္စိဒပိ မာ ဗြူဟိ, ကိန္တု ယာဇကသျ သန္နိဓိံ ဂတွာ သွာတ္မာနံ ဒရ္ၑယ မနုဇေဘျော နိဇနိရာမယတွံ ပြမာဏယိတုံ မူသာနိရူပိတံ ဒြဝျမ် ဥတ္သၖဇ စ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતો યીશુસ્તં જગાદ, અવધેહિ કથામેતાં કશ્ચિદપિ મા બ્રૂહિ, કિન્તુ યાજકસ્ય સન્નિધિં ગત્વા સ્વાત્માનં દર્શય મનુજેભ્યો નિજનિરામયત્વં પ્રમાણયિતું મૂસાનિરૂપિતં દ્રવ્યમ્ ઉત્સૃજ ચ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tato yIzustaM jagAda, avadhehi kathAmetAM kazcidapi mA brUhi, kintu yAjakasya sannidhiM gatvA svAtmAnaM darzaya manujebhyo nijanirAmayatvaM pramANayituM mUsAnirUpitaM dravyam utsRja ca|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 8:4
31 अन्तरसन्दर्भाः  

yUyaM mannAmahEtOH zAstRNAM rAjnjAnjca samakSaM tAnanyadEzinazcAdhi sAkSitvArthamAnESyadhvE|


pazcAt sa ziSyAnAdizat, ahamabhiSiktO yIzuriti kathAM kasmaicidapi yUyaM mA kathayata|


tataH param adrEravarOhaNakAlE yIzustAn ityAdidEza, manujasutasya mRtAnAM madhyAdutthAnaM yAvanna jAyatE, tAvat yuSmAbhirEtaddarzanaM kasmaicidapi na kathayitavyaM|


tadAnIM yIzuH pratyavOcat; IdAnIm anumanyasva, yata itthaM sarvvadharmmasAdhanam asmAkaM karttavyaM, tataH sO'nvamanyata|


ahaM vyavasthAM bhaviSyadvAkyanjca lOptum AgatavAn, itthaM mAnubhavata, tE dvE lOptuM nAgatavAn, kintu saphalE karttum AgatOsmi|


sAvadhAnA bhavata, manujAn darzayituM tESAM gOcarE dharmmakarmma mA kuruta, tathA kRtE yuSmAkaM svargasthapituH sakAzAt kinjcana phalaM na prApsyatha|


pazcAd yIzustau dRPhamAjnjApya jagAda, avadhattam EtAM kathAM kOpi manujO ma jAnIyAt|


kintu yUyam AtmArthE sAvadhAnAstiSThata, yatO lOkA rAjasabhAyAM yuSmAn samarpayiSyanti, tathA bhajanagRhE prahariSyanti; yUyaM madarthE dEzAdhipAn bhUpAMzca prati sAkSyadAnAya tESAM sammukhE upasthApayiSyadhvE|


kintu sa tAn dRPham AjnjApya svaM paricAyituM niSiddhavAn|


tata Etasyai kinjcit khAdyaM dattEti kathayitvA Etatkarmma kamapi na jnjApayatEti dRPhamAdiSTavAn|


tatra yadi kEpi yuSmAkamAtithyaM na vidadhati yuSmAkaM kathAzca na zRNvanti tarhi tatsthAnAt prasthAnasamayE tESAM viruddhaM sAkSyaM dAtuM svapAdAnAsphAlya rajaH sampAtayata; ahaM yuSmAn yathArthaM vacmi vicAradinE tannagarasyAvasthAtaH sidOmAmOrayO rnagarayOravasthA sahyatarA bhaviSyati|


atha sa tAn vAPhamityAdidEza yUyamimAM kathAM kasmaicidapi mA kathayata, kintu sa yati nyaSEdhat tE tati bAhulyEna prAcArayan;


tataH sa tAn gAPhamAdizad yUyaM mama kathA kasmaicidapi mA kathayata|


tataH paraM girEravarOhaNakAlE sa tAn gAPham dUtyAdidEza yAvannarasUnOH zmazAnAdutthAnaM na bhavati, tAvat darzanasyAsya vArttA yuSmAbhiH kasmaicidapi na vaktavyA|


tataH sa tAn dRSTvA jagAda, yUyaM yAjakAnAM samIpE svAn darzayata, tatastE gacchantO rOgAt pariSkRtAH|


tatO bhUtA bahubhyO nirgatya cItzabdaM kRtvA ca babhASirE tvamIzvarasya putrO'bhiSiktatrAtA; kintu sObhiSiktatrAtEti tE vividurEtasmAt kAraNAt tAn tarjayitvA tadvaktuM niSiSEdha|


pazcAt sa tamAjnjApayAmAsa kathAmimAM kasmaicid akathayitvA yAjakasya samIpanjca gatvA svaM darzaya, lOkEbhyO nijapariSkRtatvasya pramANadAnAya mUsAjnjAnusArENa dravyamutmRjasva ca|


tatastasyAH pitarau vismayaM gatau kintu sa tAvAdidEza ghaTanAyA EtasyAH kathAM kasmaicidapi mA kathayataM|


tadA sa tAn dRPhamAdidEza, kathAmEtAM kasmaicidapi mA kathayata|


yO janaH svataH kathayati sa svIyaM gauravam IhatE kintu yaH prErayitu rgauravam IhatE sa satyavAdI tasmin kOpyadharmmO nAsti|


ahaM svasukhyAtiM na cESTE kintu cESTitA vicArayitA cApara Eka AstE|