Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 17:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tataH param adrEravarOhaNakAlE yIzustAn ityAdidEza, manujasutasya mRtAnAM madhyAdutthAnaM yAvanna jAyatE, tAvat yuSmAbhirEtaddarzanaM kasmaicidapi na kathayitavyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 ततः परम् अद्रेरवरोहणकाले यीशुस्तान् इत्यादिदेश, मनुजसुतस्य मृतानां मध्यादुत्थानं यावन्न जायते, तावत् युष्माभिरेतद्दर्शनं कस्मैचिदपि न कथयितव्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 ততঃ পৰম্ অদ্ৰেৰৱৰোহণকালে যীশুস্তান্ ইত্যাদিদেশ, মনুজসুতস্য মৃতানাং মধ্যাদুত্থানং যাৱন্ন জাযতে, তাৱৎ যুষ্মাভিৰেতদ্দৰ্শনং কস্মৈচিদপি ন কথযিতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 ততঃ পরম্ অদ্রেরৱরোহণকালে যীশুস্তান্ ইত্যাদিদেশ, মনুজসুতস্য মৃতানাং মধ্যাদুত্থানং যাৱন্ন জাযতে, তাৱৎ যুষ্মাভিরেতদ্দর্শনং কস্মৈচিদপি ন কথযিতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တတး ပရမ် အဒြေရဝရောဟဏကာလေ ယီၑုသ္တာန် ဣတျာဒိဒေၑ, မနုဇသုတသျ မၖတာနာံ မဓျာဒုတ္ထာနံ ယာဝန္န ဇာယတေ, တာဝတ် ယုၐ္မာဘိရေတဒ္ဒရ္ၑနံ ကသ္မဲစိဒပိ န ကထယိတဝျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 તતઃ પરમ્ અદ્રેરવરોહણકાલે યીશુસ્તાન્ ઇત્યાદિદેશ, મનુજસુતસ્ય મૃતાનાં મધ્યાદુત્થાનં યાવન્ન જાયતે, તાવત્ યુષ્માભિરેતદ્દર્શનં કસ્મૈચિદપિ ન કથયિતવ્યં|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

9 tataH param adreravarohaNakAle yIzustAn ityAdideza, manujasutasya mRtAnAM madhyAdutthAnaM yAvanna jAyate, tAvat yuSmAbhiretaddarzanaM kasmaicidapi na kathayitavyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 17:9
16 अन्तरसन्दर्भाः  

kintvahaM yuSmAn vacmi, Eliya Etya gataH, tE tamaparicitya tasmin yathEcchaM vyavajahuH; manujasutEnApi tESAmantikE tAdRg duHkhaM bhOktavyaM|


aparaM tESAM gAlIlpradEzE bhramaNakAlE yIzunA tE gaditAH, manujasutO janAnAM karESu samarpayiSyatE tai rhaniSyatE ca,


kintu tRtIyE'hi्na ma utthApiSyatE, tEna tE bhRzaM duHkhitA babhUvaH|


tadAnIM nEtrANyunmIlya yIzuM vinA kamapi na dadRzuH|


tatO yIzu rjagAda, krOSTuH sthAtuM sthAnaM vidyatE, vihAyasO vihaggamAnAM nIPAni ca santi; kintu manuSyaputrasya ziraH sthApayituM sthAnaM na vidyatE|


tatO yIzustaM jagAda, avadhEhi kathAmEtAM kazcidapi mA brUhi, kintu yAjakasya sannidhiM gatvA svAtmAnaM darzaya manujEbhyO nijanirAmayatvaM pramANayituM mUsAnirUpitaM dravyam utsRja ca|


tataH sa tAn gAPhamAdizad yUyaM mama kathA kasmaicidapi mA kathayata|


tatastasyAH pitarau vismayaM gatau kintu sa tAvAdidEza ghaTanAyA EtasyAH kathAM kasmaicidapi mA kathayataM|


iti zabdE jAtE tE yIzumEkAkinaM dadRzuH kintu tE tadAnIM tasya darzanasya vAcamEkAmapi nOktvA manaHsu sthApayAmAsuH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्