ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 6:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tasmAt prArthanAkAlE antarAgAraM pravizya dvAraM rudvvA guptaM pazyatastava pituH samIpE prArthayasva; tEna tava yaH pitA guptadarzI, sa prakAzya tubhyaM phalaM dAsyatil

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तस्मात् प्रार्थनाकाले अन्तरागारं प्रविश्य द्वारं रुद्व्वा गुप्तं पश्यतस्तव पितुः समीपे प्रार्थयस्व; तेन तव यः पिता गुप्तदर्शी, स प्रकाश्य तुभ्यं फलं दास्यतिl

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তস্মাৎ প্ৰাৰ্থনাকালে অন্তৰাগাৰং প্ৰৱিশ্য দ্ৱাৰং ৰুদ্ৱ্ৱা গুপ্তং পশ্যতস্তৱ পিতুঃ সমীপে প্ৰাৰ্থযস্ৱ; তেন তৱ যঃ পিতা গুপ্তদৰ্শী, স প্ৰকাশ্য তুভ্যং ফলং দাস্যতিl

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তস্মাৎ প্রার্থনাকালে অন্তরাগারং প্রৱিশ্য দ্ৱারং রুদ্ৱ্ৱা গুপ্তং পশ্যতস্তৱ পিতুঃ সমীপে প্রার্থযস্ৱ; তেন তৱ যঃ পিতা গুপ্তদর্শী, স প্রকাশ্য তুভ্যং ফলং দাস্যতিl

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တသ္မာတ် ပြာရ္ထနာကာလေ အန္တရာဂါရံ ပြဝိၑျ ဒွါရံ ရုဒွွာ ဂုပ္တံ ပၑျတသ္တဝ ပိတုး သမီပေ ပြာရ္ထယသွ; တေန တဝ ယး ပိတာ ဂုပ္တဒရ္ၑီ, သ ပြကာၑျ တုဘျံ ဖလံ ဒါသျတိl

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તસ્માત્ પ્રાર્થનાકાલે અન્તરાગારં પ્રવિશ્ય દ્વારં રુદ્વ્વા ગુપ્તં પશ્યતસ્તવ પિતુઃ સમીપે પ્રાર્થયસ્વ; તેન તવ યઃ પિતા ગુપ્તદર્શી, સ પ્રકાશ્ય તુભ્યં ફલં દાસ્યતિl

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tasmAt prArthanAkAle antarAgAraM pravizya dvAraM rudvvA guptaM pazyatastava pituH samIpe prArthayasva; tena tava yaH pitA guptadarzI, sa prakAzya tubhyaM phalaM dAsyatil

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 6:6
17 अन्तरसन्दर्भाः  

tatO lOkESu visRSTESu sa viviktE prArthayituM girimEkaM gatvA sandhyAM yAvat tatraikAkI sthitavAn|


tEna tava yaH pitA guptadarzI sa prakAzya tubhyaM phalaM dAsyati|


tEna tava dAnaM guptaM bhaviSyati yastu tava pitA guptadarzI, sa prakAzya tubhyaM phalaM dAsyati|


tataH sOvadad, bhavAn mAM kathaM pratyabhijAnAti? yIzuravAdIt philipasya AhvAnAt pUrvvaM yadA tvamuPumbarasya tarOrmUlE'sthAstadA tvAmadarzam|


tadA yIzuravadat mAM mA dhara, idAnIM pituH samIpE UrddhvagamanaM na karOmi kintu yO mama yuSmAkanjca pitA mama yuSmAkanjcEzvarastasya nikaTa UrddhvagamanaM karttum udyatOsmi, imAM kathAM tvaM gatvA mama bhrAtRgaNaM jnjApaya|


tadA karNIliyaH kathitavAn, adya catvAri dinAni jAtAni EtAvadvElAM yAvad aham anAhAra Asan tatastRtIyapraharE sati gRhE prArthanasamayE tEjOmayavastrabhRd EkO janO mama samakSaM tiSThan EtAM kathAm akathayat,


parasmin dinE tE yAtrAM kRtvA yadA nagarasya samIpa upAtiSThan, tadA pitarO dvitIyapraharavElAyAM prArthayituM gRhapRSTham ArOhat|


kintu pitarastAH sarvvA bahiH kRtvA jAnunI pAtayitvA prArthitavAn; pazcAt zavaM prati dRSTiM kRtvA kathitavAn, hE TAbIthE tvamuttiSTha, iti vAkya uktE sA strI cakSuSI prOnmIlya pitaram avalOkyOtthAyOpAvizat|


yE zArIrikAcAriNastE zArIrikAn viSayAn bhAvayanti yE cAtmikAcAriNastE AtmanO viSayAn bhAvayanti|


atO hEtOH svargapRthivyOH sthitaH kRtsnO vaMzO yasya nAmnA vikhyAtastam