Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 10:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 parasmin dinE tE yAtrAM kRtvA yadA nagarasya samIpa upAtiSThan, tadA pitarO dvitIyapraharavElAyAM prArthayituM gRhapRSTham ArOhat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 परस्मिन् दिने ते यात्रां कृत्वा यदा नगरस्य समीप उपातिष्ठन्, तदा पितरो द्वितीयप्रहरवेलायां प्रार्थयितुं गृहपृष्ठम् आरोहत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 পৰস্মিন্ দিনে তে যাত্ৰাং কৃৎৱা যদা নগৰস্য সমীপ উপাতিষ্ঠন্, তদা পিতৰো দ্ৱিতীযপ্ৰহৰৱেলাযাং প্ৰাৰ্থযিতুং গৃহপৃষ্ঠম্ আৰোহৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 পরস্মিন্ দিনে তে যাত্রাং কৃৎৱা যদা নগরস্য সমীপ উপাতিষ্ঠন্, তদা পিতরো দ্ৱিতীযপ্রহরৱেলাযাং প্রার্থযিতুং গৃহপৃষ্ঠম্ আরোহৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ပရသ္မိန် ဒိနေ တေ ယာတြာံ ကၖတွာ ယဒါ နဂရသျ သမီပ ဥပါတိၐ္ဌန်, တဒါ ပိတရော ဒွိတီယပြဟရဝေလာယာံ ပြာရ္ထယိတုံ ဂၖဟပၖၐ္ဌမ် အာရောဟတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 પરસ્મિન્ દિને તે યાત્રાં કૃત્વા યદા નગરસ્ય સમીપ ઉપાતિષ્ઠન્, તદા પિતરો દ્વિતીયપ્રહરવેલાયાં પ્રાર્થયિતું ગૃહપૃષ્ઠમ્ આરોહત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

9 parasmin dine te yAtrAM kRtvA yadA nagarasya samIpa upAtiSThan, tadA pitaro dvitIyapraharavelAyAM prArthayituM gRhapRSTham Arohat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 10:9
19 अन्तरसन्दर्भाः  

punazca sa dvitIyatRtIyayOH praharayO rbahi rgatvA tathaiva kRtavAn|


yaH kazcid gRhapRSThE tiSThati, sa gRhAt kimapi vastvAnEtum adhEा nAvarOhEt|


tadA dvitIyayAmAt tRtIyayAmaM yAvat sarvvadEzE tamiraM babhUva,


tasmAt prArthanAkAlE antarAgAraM pravizya dvAraM rudvvA guptaM pazyatastava pituH samIpE prArthayasva; tEna tava yaH pitA guptadarzI, sa prakAzya tubhyaM phalaM dAsyatil


aparanjca sO'tipratyUSE vastutastu rAtrizESE samutthAya bahirbhUya nirjanaM sthAnaM gatvA tatra prArthayAnjcakrE|


tadA sa sarvvAn visRjya prArthayituM parvvataM gataH|


EkadA tRtIyapraharavElAyAM sa dRSTavAn IzvarasyaikO dUtaH saprakAzaM tatsamIpam Agatya kathitavAn, hE karNIliya|


kintu vayaM prArthanAyAM kathApracArakarmmaNi ca nityapravRttAH sthAsyAmaH|


sarvvasamayE sarvvayAcanEna sarvvaprArthanEna cAtmanA prArthanAM kurudhvaM tadarthaM dRPhAkAgkSayA jAgrataH sarvvESAM pavitralOkAnAM kRtE sadA prArthanAM kurudhvaM|


atO mamAbhimatamidaM puruSaiH krOdhasandEhau vinA pavitrakarAn uttOlya sarvvasmin sthAnE prArthanA kriyatAM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्