Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




इफिसियों 3:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 atO hEtOH svargapRthivyOH sthitaH kRtsnO vaMzO yasya nAmnA vikhyAtastam

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 अतो हेतोः स्वर्गपृथिव्योः स्थितः कृत्स्नो वंशो यस्य नाम्ना विख्यातस्तम्

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 অতো হেতোঃ স্ৱৰ্গপৃথিৱ্যোঃ স্থিতঃ কৃৎস্নো ৱংশো যস্য নাম্না ৱিখ্যাতস্তম্

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 অতো হেতোঃ স্ৱর্গপৃথিৱ্যোঃ স্থিতঃ কৃৎস্নো ৱংশো যস্য নাম্না ৱিখ্যাতস্তম্

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 အတော ဟေတေား သွရ္ဂပၖထိဝျေား သ္ထိတး ကၖတ္သ္နော ဝံၑော ယသျ နာမ္နာ ဝိချာတသ္တမ္

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 અતો હેતોઃ સ્વર્ગપૃથિવ્યોઃ સ્થિતઃ કૃત્સ્નો વંશો યસ્ય નામ્ના વિખ્યાતસ્તમ્

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

14 ato hetoH svargapRthivyoH sthitaH kRtsno vaMzo yasya nAmnA vikhyAtastam

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 3:14
16 अन्तरसन्दर्भाः  

pazcAt sa tasmAd EkazarakSEpAd bahi rgatvA jAnunI pAtayitvA Etat prArthayAnjcakrE,


EtAM kathAM kathayitvA sa jAnunI pAtayitvA sarvaiH saha prArthayata|


tatastESu saptasu dinESu yApitESu satsu vayaM tasmAt sthAnAt nijavartmanA gatavantaH, tasmAt tE sabAlavRddhavanitA asmAbhiH saha nagarasya parisaraparyyantam AgatAH pazcAdvayaM jaladhitaTE jAnupAtaM prArthayAmahi|


tasmAt sa jAnunI pAtayitvA prOccaiH zabdaM kRtvA, hE prabhE pApamEtad EtESu mA sthApaya, ityuktvA mahAnidrAM prApnOt|


kintu pitarastAH sarvvA bahiH kRtvA jAnunI pAtayitvA prArthitavAn; pazcAt zavaM prati dRSTiM kRtvA kathitavAn, hE TAbIthE tvamuttiSTha, iti vAkya uktE sA strI cakSuSI prOnmIlya pitaram avalOkyOtthAyOpAvizat|


asmAkaM prabhO ryIzOH khrISTasya tAta IzvarO dhanyO bhavatu; yataH sa khrISTEnAsmabhyaM sarvvam AdhyAtmikaM svargIyavaraM dattavAn|


asmatprabhO ryIzukhrISTasya pitaramuddizyAhaM jAnunI pAtayitvA tasya prabhAvanidhitO varamimaM prArthayE|


tatastasmai yIzunAmnE svargamartyapAtAlasthitaiH sarvvai rjAnupAtaH karttavyaH,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्