aparaM tvaM mA vyabhicara, yadEtad vacanaM pUrvvakAlInalOkEbhyaH kathitamAsIt, tad yUyaM zrutavantaH;
मत्ती 5:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparanjca tvaM naraM mA vadhIH, yasmAt yO naraM hanti, sa vicArasabhAyAM daNPArhO bhaviSyati, pUrvvakAlInajanEbhya iti kathitamAsIt, yuSmAbhirazrAvi| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अपरञ्च त्वं नरं मा वधीः, यस्मात् यो नरं हन्ति, स विचारसभायां दण्डार्हो भविष्यति, पूर्व्वकालीनजनेभ्य इति कथितमासीत्, युष्माभिरश्रावि। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰঞ্চ ৎৱং নৰং মা ৱধীঃ, যস্মাৎ যো নৰং হন্তি, স ৱিচাৰসভাযাং দণ্ডাৰ্হো ভৱিষ্যতি, পূৰ্ৱ্ৱকালীনজনেভ্য ইতি কথিতমাসীৎ, যুষ্মাভিৰশ্ৰাৱি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরঞ্চ ৎৱং নরং মা ৱধীঃ, যস্মাৎ যো নরং হন্তি, স ৱিচারসভাযাং দণ্ডার্হো ভৱিষ্যতি, পূর্ৱ্ৱকালীনজনেভ্য ইতি কথিতমাসীৎ, যুষ্মাভিরশ্রাৱি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရဉ္စ တွံ နရံ မာ ဝဓီး, ယသ္မာတ် ယော နရံ ဟန္တိ, သ ဝိစာရသဘာယာံ ဒဏ္ဍာရှော ဘဝိၐျတိ, ပူရွွကာလီနဇနေဘျ ဣတိ ကထိတမာသီတ်, ယုၐ္မာဘိရၑြာဝိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરઞ્ચ ત્વં નરં મા વધીઃ, યસ્માત્ યો નરં હન્તિ, સ વિચારસભાયાં દણ્ડાર્હો ભવિષ્યતિ, પૂર્વ્વકાલીનજનેભ્ય ઇતિ કથિતમાસીત્, યુષ્માભિરશ્રાવિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaJca tvaM naraM mA vadhIH, yasmAt yo naraM hanti, sa vicArasabhAyAM daNDArho bhaviSyati, pUrvvakAlInajanebhya iti kathitamAsIt, yuSmAbhirazrAvi| |
aparaM tvaM mA vyabhicara, yadEtad vacanaM pUrvvakAlInalOkEbhyaH kathitamAsIt, tad yUyaM zrutavantaH;
punazca tvaM mRSA zapatham na kurvvan IzcarAya nijazapathaM pAlaya, pUrvvakAlInalOkEbhyO yaiSA kathA kathitA, tAmapi yUyaM zrutavantaH|
aparaM lOcanasya vinimayEna lOcanaM dantasya vinimayEna dantaH pUrvvaktamidaM vacananjca yuSmAbhirazrUyata|
nijasamIpavasini prEma kuru, kintu zatruM prati dvESaM kuru, yadEtat purOktaM vacanaM Etadapi yUyaM zrutavantaH|
yaH kazcit svabhrAtaraM dvESTi saM naraghAtI kinjcAnantajIvanaM naraghAtinaH kasyApyantarE nAvatiSThatE tad yUyaM jAnItha|